SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०६-२०७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०६-२०७]] दीप व वयमाणे जाई तत्थ पाणाई जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए ?, गोयमा ! जावं च णं से उसुं अप्पणो गुरुययाए जाव ववरोवेइ तावंच णं से पुरिसे काइयाए जाव चाहिं किरियाहिं पुढे,जेसिपि काय णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चउहि किरियाहि, धणूपुढे चउहि, जीवा चाउहि, पहास चउहि, उसू पंचहि, सरे पत्रणे फले पहारू पंचहिं, जेचि य से जीवा अहे पचोवयमाणस्स उवग्गहे चिट्ठति | ॥ तेवि य णं जीवा कातियाए जाव पंचाहिं किरियाहिं पुट्ठा ।। (सूत्रं २०७)॥ 'पुरिसे णमित्यादि 'परामुसइ'त्ति 'परामृशति' गृह्णाति 'आययकण्णाययंति आयत:-क्षेपाय प्रसारितः कर्णा-118 यतः-कर्ण यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं, 'इर्षु वाणं 'उहुं येहासंति ऊर्द्धमिति वृक्षशिखरा& द्यपेक्षयाऽपि स्यादत आह-विहायसि' इत्याकाशे 'उब्विहईत्ति ऊर्द्ध विजहाति' ऊ क्षिपतीत्यर्थः, 'अभिहणइ'त्ति। अभिमुखमागच्छतो हन्ति 'वत्सेईत्ति वर्नुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ'त्ति 'श्लेषयति' आत्मनि श्लिष्टान् ४ करोति 'संघाएइ'त्ति अन्योऽन्यं गात्रैः संहतान् करोति 'संघट्टेइत्ति मनाक् स्पृशति 'परितावेह'त्ति समन्ततः पीडयति 'किलामेइ'त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेई' स्वस्थानात्स्थानान्तरं नयति 'जीवि-11 याओ ववरोवेत्ति च्युतजीवितान् करोतीति, 'किरियाहिं पुढे'त्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः,४ 'धणु'त्ति धनु:-दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणां तस्य एश्यमानत्वात् , धनुरा-3 |दिनिर्वतकशरीराणां तु जीवानां कथं पञ्च कियाः, कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात् , अचेतनकायमात्रा अनुक्रम [२४६-२४७] ~464~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy