SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२०६-२०७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२०६-२०७]] दीप अनुक्रम [२४६-२४७]] व्याया- दपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्तमानत्वात् , किच-यथा| ५ शतके प्रज्ञप्तिः धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन उद्देशः६ अभयदेवी-15 पुण्यकर्मनिबन्धनानि स्युः, न्यायस्य समानत्वाद् इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च चतुःपञ्चशया वृत्तिः यथा पुरुषस्यास्ति एवं धनुरादिनिर्वतकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तीनारका॥२३०॥ तापमान *तु न पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावादिति, किच-सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इपुरिति- णामाकीर्णशरपत्रफलादिसमुदायः ॥'अहे णं से उमूइत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिन्निमित्तभावोऽस्ति | पिता सू२०८ तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेपक्रियाणां च निमित्तभाव|मात्रेणापि तत्कृतत्वेन विवक्षणाच्चतरस्ता उक्ताः, वाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पश्चेति ॥ अथ | सम्यक्प्ररूपणाधिकारान्मिथ्यानरूपणानिरासपूर्वक सम्यक्प्ररूपणामेच दर्शयन्नाहKI अण्णउस्थिया णं भंते ! एवमातिक्खंति जाब परुति से जहानामए-जुवतिं जुवाणे हत्धेणं हत्थे गेण्हेजा चकरस वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने मणुयलोए मणुस्सेहिं, से कहमेयं भंते ! एवं, गोयमा ! जपणं ते अण्णउत्थिया जाव मणुस्सेहिं जे ते एव माहंसु मिच्छा०, अहं पुण गोयमा ! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाहै इपणे निरयलोए नेरइएहिं ॥ (सूत्रं २०८)॥ नेरइया णं भंते ! किं एगत्तं पभू विउवित्तए पुहुत्तं पभू विउ- ॥२३०॥ 15-x ~465~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy