________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२७८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
CIRSCIE
प्रत सूत्रांक [२७८]
एवं बुबह-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए, गोयमा! ठिति पहुच, से | तेण?णं गोयमा । जाब महाकम्मतराए । सिय भंते ! नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए, हंता सिया, से केण्डेणं भंते । एवं चुचति-नीललेसे अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए ?, गोयमा । ठितिं पडुच, से तेण?णं गोयमा ! जाव महाकम्मतराए । एवं असुरकुमारेवि, नवरं | तेउलेसा अन्भहिया एवं जाव वेमाणिया, जस्स जइ लेसाओ तस्स तत्तिया भाणियबाओ, जोइसियस्स न भन्नइ, जाव सिप भंते । पम्हलेसे वेमाणिए अप्पकम्मतराए सुक्कलेसे वेमाणिए महाकम्मतराए ?, हंता |सिया, से केणतुणं० सेसं जहा नेरइयरस जाव महाकम्मतराए ॥ (सूत्र २७८)॥ | 'सिय भंते ! कण्हलेसे नेरइए'इत्यादि, 'ठिति पटु'त्ति, अत्रेयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य
च स्वस्थिती बहुक्षपितायां तच्छेपे वर्तमाने पञ्चमपृथिव्यां सप्तदशसागरोपमस्थितिारको नीललेश्यः समुत्पन्नः, तमपेक्ष्य Xस कृष्णलेश्योऽस्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि । 'जोइसिपस्स न भन्नइ'त्ति एकस्या एव तेजो-1 कालेश्यायास्तस्य सद्भावात् संयोगो नास्तीति । सलेश्या जीवाश्च घेदनावन्तो भवन्तीति वेदनासूत्राणि| से नूर्ण भंते ! जा वेदणा सा निजरा जा निजरा सा वेदणा !, गोपमा ! णो तिणढे समढे, से केणटेणं भंते ! एवं बुचड़ जा वेयणा न सा निजरा जा निजरा नसा चेयणा?, गोयमा कम्म वेदणा णोकम्म निजरा, से तेण?णं गोयमा ! जाव न सा चेदणा । नेरइयाणं भंते ! जा वेदणा सा निजरा जा निजरा सा वेयणा',
SIRCRAKASC-ROCCARE
N
दीप
अनुक्रम [३४८]
%ASIR
~606~