SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२०] दीप अनुक्रम [५१० ] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [१०] मूलं [ ४२० ] मुनि दीपरत्नसागरेण संकलित व्याख्या भज्ञप्तिः अभयदेवी या वृतिः २ ॥५२५ ॥ | स्थिकायस्सवि'त्ति 'नो अधम्मस्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायरस पसे' इत्येवमधर्मास्तिकायसूत्रं वाच्य + ११ शतके मित्यर्थः, 'अद्धासमओ नत्थि, अरूवी चउविह'त्ति ऊर्द्धलोकेऽद्धासमयो नास्तीति अरूपिणञ्चतुर्विधाः- धर्मास्तिकाय- ४ १० उद्देशः देशादयः ऊर्द्धलोक एकत्राकाशप्रदेशे सम्भवन्तीति । 'लोगस्स जहा अहोलोगखेत्तलोगस्स एगंमि आगासपएसे ति अधोलोकक्षेत्रलोकस्यैकत्राकाशप्रदेशे यद्वक्तव्यमुक्तं तल्लोकस्याप्येकत्रा काशप्रदेशे वाच्यमित्यर्थः तच्चेदं -लोगस्स णं भंते! एगंमि आगासपएसे किं जीवा० ? पुच्छा गोयमा ! 'नो जीवेत्यादि प्राग्वत् । 'अहेलोयखेत्तलोए अनंता चन्नपज्जब'त्ति अधोलोकक्षेत्रलोकेऽनन्ता वर्णपर्ययाः एकगुणकालकादीनामनन्तगुणकालाद्यवसानानां पुद्गलानां तत्र | भावात् ॥ अलोकसूत्रे 'नेवत्थि अगुरुलहुयपञ्जव'त्ति अगुरुलघुपर्यवोपेतद्रव्याणां पुद्गलादीनां तत्राभावात् ॥ लोकालोकमहत्ता सू ४२१ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लोप णं भंते ! केमहालए पन्नत्ते ?, गोयमा ! अयनं जंबुद्दीवे २ सङ्घदीवा० जाव परिक्खेवेणं, तेणं का लेणं तेणं समपूर्ण छ देवा महिडीया जाव महेसक्खा जंबुद्दीवे २ मंदरे पए मंदरचूलियं सबओ समंता | संपरिक्खित्ताणं चिहेला, अहे णं चत्तारि दिसाकुमारीओ महत्तरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दी| वस्स २ चउसुविदिसासु बहियाभिमुहीओ ठिचा ते चत्तारि बलिपिंडे जमगसमगं बहिगाभिमुहे पक्खिवेला, पभू णं गोयमा ! ताओ एगमेगे देवे ते चत्तारि बलिपिंडे घरणितलमसंपत्ते खिप्पामेव पडिसाहरितए, तेणं गोयमा ! देवा ताए उक्किट्ठाए जाव देवगइए एगे देवे पुरच्छाभिमुद्दे पयाते एवं दाहिणाभिमुद्दे एवं पचत्थाभिमुहे एवं उत्तराभिमुहे एवं उहाभि० एगे देवे अहोभिमुहे पयाए, तेणं कालेणं तेणं समएणं वाससहस्साउए Education Internationa लोक-स्वरूपं एवं तस्य भेद-प्रभेदाः For Parts Only ~1055~ ||५२५||
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy