________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४२०]]
मले। एगमि आगामफएसे इत्यान, बो जीवा एकप्रदेशे तेषामनवगाहनात् , बहूनां पुनजीवानां देशस्य प्रदेशस्य &चावगाहनात् सच्यते 'जीवदेसावि जीवपएसाविति, यद्यपि धर्मास्तिकायाधजीवद्रव्यं नैकत्राकाशप्रदेशेऽवगाहते ||
तथाऽपि परमाणुकादिद्रयाणां कालद्रव्यस्य चावगाहनादुच्यते-'अजीवावित्ति,न्यणुकादिस्कन्धदेशानां लवगाहनादु
कम्-अजीवदेसावित्ति, धर्माधर्मास्तिकायप्रदेशयोः पुद्गलद्रव्यप्रदेशानां चावगाहनादुच्यते-'अजीवपएसावित्ति, दो'एवं मज्झिल्लविरहिओत्ति दशमशतप्रदर्शितत्रिकभङ्गे 'अहवा एगिदियदेसा य इंदियदेसाय' इत्येवंरूपो यो| मध्यमभास्तद्विरहितोऽसौ त्रिकभङ्गः, 'एच'मिति सूत्रप्रदर्शितभनद्वयरूपोऽध्येतव्यो,मध्यमभङ्गहासम्भवात् , तथाहिदीन्द्रियस्यैकस्यैकत्राकाशप्रदेशे बहची देशा न सन्ति, देशस्यैव भावात् , 'एवं आपल्लविरहिओ'त्ति 'अहवा पर्गिदि-14 यस्स पएसा य दियस्स पएसा य' इत्येवंरूपाद्यभङ्गकविरहितस्विभङ्गः, “एवं'मिति सूत्रप्रदर्शितभनद्वयरूपोऽध्येतव्यः, आधभजाकस्येहासम्भवात् , तथाहि-नास्त्येवैकत्राकाशप्रदेशे केवलिसमुद्घातं विनैकस्य जीवस्यैकप्रदेशसम्भवोऽसमातानामेव भावादिति, 'अणिदिएमु तियभंगों'त्ति अनिन्द्रियेपूतभङ्गकत्रयमपि सम्भवतीतिकृत्वा तेषु तद्वाच्यमिति । 'रूवी तहेव'त्ति स्कन्धाः देशाः प्रदेशा अणवश्चेत्यर्थः 'नो धम्मत्थिकाये'त्ति नो धर्मास्तिकाय एकत्राकाशनदेशे संभवत्य सङ्ग्यातप्रदेशावगाहित्वात्तस्येति, 'धम्मत्यिकायस्स देसे'त्ति यद्यपि धर्मास्तिकायस्यैकत्राकाशप्रदेशे प्रदेश एवास्ति तथाऽपि देशोऽवयव इत्यनान्तरत्वेनावयवमात्रस्यैव विवक्षितत्वात् निरंशतायाश्च तत्र सत्या अपि अविवक्षितत्वाद्धर्मास्तिकायस्य देश इत्युक्त, प्रदेशस्तु निरुपचरित एवास्तीत्यत उच्यते-'धम्मस्थिकायस्स पएसे'चि, 'एवमहम्म
दीप
अनुक्रम [५१०]
SANA
Ai
लोक-स्वरूपं एवं तस्य भेद-प्रभेदा:
~ 1054~