SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १ शतके उद्देशः२ प्रत असंझ्यायुः सू २६ सूत्रांक [२५] दीप व्याख्या- कोसं वतरियाण'ति इति वचनाच्च व्यन्तरा अल्पर्धिकास्तथाऽप्यत एव वचनादवसीयते-सन्ति व्यन्तरेभ्यः सकाशाद- प्रज्ञप्तिः पयो भवनपतयः केचनेति ॥ असज्ञी देवेषूत्पद्यत इत्युक्तं स चायुषा इति तदायुर्निरूपयन्नाहअभयदेवी 3 कतिविहे गं भंते ! असन्नियाउए पण्णत्ते?, गोयमा! चउबिहे असन्निआउए पण्णसे, तंजहा-नेरइयअ- या वृत्तिःला सनिआउए तिरिक्ख० मणुस्सा देव । असन्नीणं भंते ! जीवे किं नेरइयाउयं पकरेइ तिरि० मणु देवाउयं पकरेइ ?, हंता गोयमा! नेरइयाउयंपि पकरेइ तिरि० मणु० देवाउयपि पकरेइ, नेरइयाउयं पकरेमाणे जहन्नेणं ॥५१॥ दसवाससहस्साई उकोसेणं पलिओवमस्स असंखेजइभागं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जहन्नेणं | |अंतोमुहुत्तं उकोसेणं पलिओवमस्स असंखेजहभागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेर इया ॥ एयस्स णं भंते ! नेरइयअसन्निआउयस्स तिरि० मणु देवअसन्निआउयस्स कयरे कयरे जाव |विसेसाहिए वा ?, गोयमा ! सव्वत्थोवे देवअसन्निआउए, मणुस्स० असंखेजगुणे, तिरिय० असंखेजगुणे, | नरहए. असंखेजगुणे । सेवं भंते ! सेवं भंते ! त्ति ॥ (सू०२६) ॥ बितिओ उद्देसओ समतो॥ | कविहेपमित्यादिव्यतं. नवरम 'असनिआउए'त्ति असजी सन् यत्परभवयोग्यमायुर्वनाति तदसझ्यायु, 'नरइयअसनिआउए'ति नैरयिकप्रायोग्यमसख्यायु रयिकासन्यायुः, एषमन्यान्यपि ॥ एतच्चासजयायुः संबन्धमात्रेणापि भवति यथा भिक्षोः पात्रम् , अतस्तत्कृतत्वलक्षणसंबन्धविशेषनिरूपणायाह-'असन्नी'त्यादि व्यक्तं, नवरं 'पकरेह'त्ति बनाति 'दसवाससहस्साईति रत्नमभाप्रथमप्रतरमाश्रित्य 'उकोसेणं पलि अनुक्रम [३२] ॥५१ ~ 108~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy