SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः २ ॥५३८ ।। | सुचिणा तीसं महासुविणा बावन्तरि सङ्घसुविणा दिट्ठा, तत्थ णं देवाणुप्पिया ! तित्थगरमायरो वाचकवट्टिमायरो वा तित्थगरंसि वा चवर्हिसि वा गर्भ वक्कममाणंसि एएसिं तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिवुज्ांति, तंजहा-गयवसहसीह अभिसेयदामससिदिणयरं शयं कुंभं । पउमस|रसागर विमाणभवणरयणुचयसिहिं च १४ ॥ १ ॥ वासुदेवमायरो वा वासुदेवंसि गन्भं वकममाणंसि एएसि चोदसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिवुज्झति, बलदेवमायरो वा बल| देवंसि गब्र्भ वकममाणंसि एएसिं चोदसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्ांति, मंडलियमायरो वा मंडलियंसि गर्भ वक्कममाणंसि एतेसि णं चउदसण्डं महासुविणाणं अन्नयरं एगं महासुविणं पासिता णं पडिवुज्झन्ति, इमे य णं देवाशुप्पिया ! पभावतीए देवीए एगे महासुविणे दिडे, तं ओराले णं देवाणुप्पिया ! पभावतीए देवीए सुविणे दिट्ठे जाव आरोग्गतुट्ठ जाव मंगलकारए णं दे वाणुपिया ! पभावती देवीए सुविणे दिने, अत्थलाभो देवानुप्पिए । भोग०पुत्त० रज्ज लाभो देवाशुप्पिए 12 एवं खलु देवाशुप्पिए । पभावती देवी मवण्डं मासाणं बहुपडिपुन्नाणं जाव वीतिताणं तुम्हं कुलके जाव पयाहिति, सेऽक्यि णं दारए उम्मुकबालभावे जाव रज्जवई राया भविस्सह अणगारे वा भावियप्पा, तं ओराले णं वेषाणुप्पिया ! पभावतीए देवीए सुविणे विद्वे जाव आरोग्गतुहृदीहाउयकल्लाणजाव दिट्टे । तए णं से बसे राया सुविणलपाहाणं अंतिए एपमहं सोचा निसम्म तु करयल जाव कडु ते सुविध Education International महाबलकुमार कथा For Pal Use Only ~ 1081~ ११ शतके ११ उद्देशः महाबलगभेजन्मादि सू ४२८ ॥५३८ ॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy