SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [११], मूलं [४२८] + गाथा मुनि दीपरत्नसागरेण संकलित .......आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः जेणेव तेर्सि सुविणलक्खणपाढगाणं गिहाई तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता ते सुविणलकखणपाढए सहावेंति । तए णं ते सुविणलक्खणपाढगा बलस्स रनो कोडुंबियपुरिसेहिं सदाविया समाणा हट्टतुट्ठ० व्हाया कयजाव सरीरा सिद्धस्थगहरिया लिया कयमंगलमुद्धाणा सएहिं २ गिहे हिंतो निग्गच्छति स० २ हत्थि णापुरं नगरं मज्झंमज्झेणं जेणेव बलस्स रन्नो भवणवरवडेंसर तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता भवणवरवडेंसगपडिदुवारंसि एगओ मिलति एगओ मिलिता जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छन्ति | तेणेव उवागच्छिन्ता करयल० बलरायं जएणं विजएणं वद्भावेति । तए णं सुविणलवणपाढगा बलेणं रन्ना बंदियपइयसकारिय सम्माणिया समाणा पत्तेयं २ पुन्नत्थेसु भद्दासणेसु निसीयंति, तप णं से बले राया | पभावति देवि जवणियंतरियं ठावेइ ठावेत्ता पुष्पफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी एवं खलु देषाणुप्पिया ! पभावती देवी अज्ज तंसि तारिसगंसि वासघरंसि जाव सीहं सुविणे पासित्ता णं पडिबुद्धा तण्णं देवाणुपिया ! एयस्स ओरालस्स जाव के मन्ने कल्लाणे फलवित्तिविसेसे भवि स्सइ ?, तए सुविणलक्खणपाढगा बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हहतुट्ट० तं सुविणं ओगिves २ ईहं अणुष्पविसह अणुष्पविसित्ता तस्स सुविणस्स अत्थोग्गहणं करे तस्स० २ सा अन्नमन्त्रेणं सद्धिं संचालेति २ तस्स सुविणस्स लट्ठा गहिया पुच्छियट्टा विणिच्छियट्ठा अभिगयट्टा बलस्स रनो पुरओ सुविणसत्थाई उबारेमाणा उ० २ एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे सुविणसत्यंसि बयालीसं Educator intention महाबलकुमार कथा For Park Use Only ~ 1080 ~ www.rary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy