SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४२८] गाथा दीप अनुक्रम [५१८ -५२०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-], उद्देशक [११], मूलं [ ४२८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः लक्खणपाढगे एवं वयासी- एवमेयं देवाणुप्पिया ! जाव से जहेयं तुग्भे वदत्तिकट्टु तं सुविणं सम्मं पडि चछ सं० [त्ता सुविणलक्खणपाढए विउलेणं असणपाणखाइम साइम पुष्पवत्थगंध मल्लालंकारेणं सकारेति संमा| णेति सकारेसा संमाणेता विउलं जीवियारिहं पीइदाणं दलयति २ विपुलं २ पडिवसज्जेति पडिविसज्जेत्ता | सीहासणाओ अब्भुट्ठे सी० अन्भुट्ठेत्ता जेणेव पभावती देवी तेणेव उवागच्छइ तेणेव उवागच्छित्ता पभावलीं देवीं ताहिं इङ्काहिं कंताहिं जाव संलवमाणे संलवमाणे एवं वयासी एवं खलु देवाणुप्पिया! सुविणसत्थंसिवायालीसं सुविणा तीसं महासुविणा बाबत्तरि सङ्घसुविणा दिट्ठा, तत्थ णं देवाणुप्पिए । तित्थगरमायरो वा चक्रवट्टिमायरो वा तं चेच जाच अन्नयरं एगं महासुविणं पासित्ताणं पडिवुज्यंति, इमे यणं तुझे देवाणुप्पिए । एगे | महासुविणे दिडे तं ओराले तुमे देवी! सुचिणे दिडे जाव रज्जबई राया भविस्सह अणगारे वा भावियप्पा, तं ओराले गं तुमे देवी! सुविणे दिट्ठे जाव दिट्ठेत्तिकट्टु पभावतिं देवि नाहिं इहाहिं कंताहिं जाब दोबंपि तबंपि अणुवूह, तए णं सापभावती देवी बलस्स रन्नो अंतियं एयमहं सोचा निसम्म हट्ट तुट्टकर पलजाव एवं वयासीएयमेयं देवाणुप्रिया ! जाव तं सुविणं सम्मं पडिच्छति तं सुविणं सम्मं पडिच्छित्ता वलेणं रन्ना अन्मणुनाया समाणी नाणामणिरयणभत्तिचित्त जाव अग्भुट्टेति अतुरियमचलजावगतीए जेणेव सए भवणे तेणेव उदागच्छद्द तेणेव उवगच्छित्ता सयं भवणमणुपविट्ठा। तए णं सा पभावती देवी व्हाया कपबलिकम्मा जाव सवालंकारविभूसिया तं गर्भ पाइसी एहिं नाइउण्हेहिं नाइतित्तेहिं नाइक एहिं नाइकसाएहिं नाइअंबि Education Internation महाबलकुमार कथा For Penal Use Only ~1082~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy