SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [९], मूलं [ ३४८] मुनि दीपरत्नसागरेण संकलित व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ४०२ ॥ आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः कशरीरस्य सर्वबन्धको भूत्वा दशबन्धक एव जातः, एवं व देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्त्तमन्तरमिति ॥ ' पुढविकाइएत्यादि, 'देसबंधंतरं जहोणं एवं समयं उक्कोसेणं तिन्नि समय'त्ति, कथं १, पृथिवीकायिको देशबन्धको मृतः सन्न- ४ विग्रहगल्या पृथिवीकायिकेष्वेवोत्पन्नः एकं समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देशबन्धयोजघन्येनान्तरं, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकः - तृतीयसमये च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः, एवं च त्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाप्का| विकादीनां बन्धान्तरमतिदेशत आह- 'जहा पुढविकाइयाण'मित्यादि, अत्रैव च सर्वथा समतापरिहारार्थमाह - 'नवर'| मित्यादि, एवं चातिदेशतो यलब्धं तद्दर्श्यते-अप्कायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोनं उत्कृष्टं तु सठ वर्षसहस्राणि समयाधिकानि, देशवधान्तरं जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः, एवं वायुवर्जानां तेज:प्रभृतीनामपि, नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्वकीया स्थितिः समयाधिका वाच्या ॥ अथातिदेशे वायुकायिकव|र्जानामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह - 'वाउक्काइयाण'मित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशवन्धान्तरमन्तर्मुहूर्त, कथं १, वायुरौदारिकशरीरस्य देशवन्धकः सन् वैक्रियबन्धमन्तर्मुहूर्त्त कृत्वा पुनरौदारिकसर्वबन्धसमयानन्तरमौदारिकदेशबन्धुं यदा करोति तदा यथोक्तमन्तरं भवतीति 'पंचिंदिये 'त्यादि, तत्र सर्वबन्धान्तरं जघन्यं भावितमेव उत्कृष्टं तु भाव्यते-पञ्चेन्द्रियतिर्यङ् अविग्रहेणोत्पन्नः प्रथम एवं | समये सर्ववन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेष्वेवोत्पन्नस्तत्र च द्वावनाहारक समयौ Education Internationa For Parts Only ८ शतके उद्देशः ९ औदारिक बन्धः सु ३४८ ~809~ ॥४०२॥ wor अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि !!! (यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू. ३४७ लिखा है | और बादमे सू. ३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ।) औदारिकबन्धः एवं तस्य भेदा:
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy