SearchBrowseAboutContactDonate
Page Preview
Page 1798
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६२] दीप तिभावं पडच णो सुसमसुसमापलिभागे होजा जहेब पुलाए जाव दूसमसुसमापलिभागे हो, साहरणं दोपडुच अन्नयरे पलिभागे होजा, जहा बउसे एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठो सिणा ओ य जहा पुलाओ, नवरं एतेसिं अभहियं साहरणं भाणिय, सेसं तं चेव १२॥ (सूत्रं ७१२) त्रिविधः कालोऽवसर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहेमवतादिषु, 'सुसमदूसमाकाले वा होजति आदिदेवकाले इत्यर्थः, 'दुस्समसुसमकाले वत्ति चतुर्थेऽरके इत्यर्थः, उक्कात्समाद्यान्नान्यत्रासी जायते, 'संतिMभावं पडुचेत्यादि, अवसर्पिण्यां सभा प्रतीत्य तृतीयचतुर्थपञ्चमारकेषु भवेत् , तत्र चतुर्थारके जातः सन् पयमेऽपि वर्तते, तृतीयचतुर्थारके सद्भावस्तु तजन्मपूर्वक इति, 'जइ उस्सप्पिणी'त्यादि, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेए । जन्मतो भवति, तन्त्र द्वितीयस्थान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं च प्रतिपचत इति, सद्भावं पुनः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति, 'जइ णोओसप्पिणी'त्यादि, 'सुसमपलिभागे'त्ति सुषमसुपमाया: प्रतिभागः-सादृश्यं यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, सुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु, दुष्षमसुषमाप्रतिभागो महाविदेहेषु । 'नियंठो सिणाओ य जहा पुलाओ'त्ति एतौ पुलाकवद्वतन्यौ, विशेष पुनराह-'नवरं एएसिं अन्भहियं साहरणं भाणिय'ति पुलाकस्य । हि पूर्वोक्तयुक्त्या संहरणं नास्ति एतयोश्च तत्संभवतीति कृत्वा तद्वाच्यं, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ = पूर्वसंहतयोनिमन्थस्नातकत्वमाप्तौ द्रष्टव्यो, यतो नापगतवेदानां संहरणमस्तीति, यदाह-"समणीमवगयवेयं परिहारपुलाय अनुक्रम [९१२] KARE निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1797~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy