SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६२] व्याख्यामागधवरदामप्रभासाख्यानि वीणि त्रीणि तीर्थानि भवन्ति, एवं चैकं युत्तरं तीर्थशतं भवतीति, सेटीओ'त्ति विद्याधर- प्रज्ञप्ति ९ शतके अभयदेवी श्रेणयः आभियोगिकश्रेणयश्च कियन्त्यः १, उच्यते, अष्टषष्टिः प्रत्येकमासां भवन्ति, विजया पर्वतेषु प्रत्येक द्वयोर्द्धयो-18 उद्देशः१ या वृत्तिः२८ र्भावात् , एवं च षट्त्रिंशदधिकं श्रेणिशतं भवतीति, 'विजय'त्ति कियन्ति चक्रवर्तिविजेतव्यानि भूखण्डानि !, उच्यते, जम्बूसंग्रह चतुस्त्रिंशत्, एतावन्त एव राजधान्यादयोऽर्था इति, 'दह'त्ति कियन्तो महादाः, उच्यते, पद्मादयः पद दशचणीसू३५२ ॥४२६॥ नीलवदादय उत्तरकुरुदेवकुरुमध्यवर्तिन इत्येवं षोडश, 'सलिल'त्ति नद्यस्तत्प्रमाणं च दर्शितमेव, 'पिंडए होति संग साहणि'त्ति उदेशकार्थानां पिण्डके-मीलके विषयभूते इयं सङ्ग्रहणीगाथा भवतीति ॥ नवमशते प्रथमः ॥ ९-१॥ ACCE गाथा दीप अनुक्रम [४३८-४३९] अनन्तरोद्देशके जम्बूद्वीपवक्तव्यतोक्ता द्वितीये तु जम्बूद्वीपादिषु ज्योतिष्कवक्तव्यताऽभिधीयते, तस्य चेदमादिसूत्रम्रायगिहे जाब एवं क्यासी-जम्बुद्दीवे णं भंते ! दीवे केवइया चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा, एवं जहा जीवाभिगमे जाव-'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई । नव यसपा पहै नासा तारागणकोडिकोडीणं ॥१॥ सोमं सोभिंसु सोभिंति सोभिस्संति ॥ (सूत्रं ३६३) लवणे णं भंते । समुद्दे केवतिया चंदा पभासिंसचा पभासिति वा पभासिस्संतिचा एवं जहा जीवाभिगमेजाव ताराओ धायइसंडे कालोदे पुक्खरवरे अम्भितरपुक्खरद्धे मणुस्सखेत्ते, एएसु ससु जहा जीवाभिगमे जाव-'एगससीपरिवारो तारागणकोडाकोटीणं ।' पुक्खरहे णं भंते ! समुझे केवइया चंदा पभार्सिसु वा', एवं सबेस ॥४२६॥ अत्र नवमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ नवमे शतके द्वितीय उद्देशक: आरभ्यते ~857~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy