SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक -1, उद्देशक [२], मूलं [३६३,*३६३R] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॐ प्रत सूत्रांक [३६३] * * गाथा दीवसमुरेसु जोतिसियाणं भाणियचं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोभति वा सोभिस्संतिका सेवं भंते । सेवं भंतेत्ति ॥ (सूत्रं ३६३) नवमसए बीओ उद्देसो समत्तो ।।९-२॥ 'रायगिहे'इत्यादि, 'एवं जहा जीचाभिगमे'त्ति तत्र चैतत्सूत्रमेवम्-'केवतिया चंदा पभासिसु वा पभासिति चार |पभासिस्संति वा ३१ केवतिया सूरिया तर्विसु वा तवंति वा तविस्संति वा केवइया नक्वत्ता जोयं जोईसु वा ३१ | केवइया महग्गहा चारं चरिंसु वा ३१ केवइयाओ तारागणकोडाकोडीओ सोहिं सोहिंसु वा ३१ शोभां कृतवत्य इत्यर्थः, 'गोतमा ! जंबूहीवे दीवे दो चंदा पभासिसु वा ३ दो सूरिया तर्विसु वा ३ छप्पन्नं नक्खता जोगं जोइंसु वा ३ छावत्तरं गहसयं चार चरिंसु वा ३' बहुवचनमिह छान्दसत्वादिति, 'पगं च सयसहस्सं तेत्तीस खलु भवे सहस्साई शेष तु सूत्रपुस्तके लिखितमेवास्ते ॥ 'लवणे णं भंते इत्यादी 'एवं जहा जीवाभिगमे'त्ति तत्र चेदं सूत्रमेवं-केवइया || चंदा पभासिसु वा ३ केवतिया सूरिया तर्विसु वा ३'इत्यादि प्रश्नसूत्र पूर्ववत् , उत्तरं तु 'गोयमा! लवणे णं समुदे चत्वारि चंदा पभासिसु वा ३ चत्तारि सूरिया तर्विसु वा ३ बारसोत्तरं नक्खत्तसयं जोगं जोइंसु वा ३ तिमि बावन्ना महग्गह४ सया चारं चरिंसु वा ३ दोनि सयसहस्सा सत्तहिं च सहस्सा नवसया तारागणकोडिकोडीणं सोहं सोहिंसु वा ३५ सूत्र पर्यन्तमाह-'जाव ताराओ'त्ति तारकासूत्रं यावत्तच्च दर्शितमेवेति । 'धायइसंडे'इत्यादौ यदुक्तं 'जहा जीवामि-1 || गमे तदेवं भावनीय-धायइसंडे णं भंते ! दीवे केवतिया चंदा पभासिसु वा ३ केवतिया सूरिया तर्विसु वा ३१ इत्यादिप्रश्नाः पूर्ववत्, उत्तरं तु 'गोयमा 1 बारस चंदा पभासिंसु वा ३ वारस सूरिया तर्विसु वा ३, एवं-'चउवीस || BC249C-%%%%ाटक * दीप अनुक्रम [४४०-४४३] ** ...अत्र सूत्र क्रमांक ३६३ द्वि-वारान् मुद्रितं तत् मुद्रण-दोष: संभाव्यते ~858~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy