SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: ११ शतके प्रत सूत्रांक [४२१-४२३] बाल्या- पतिः जभयदेवीयात्तिः खण्डगोलानां' खण्डगोलकपूर्णताकरणे नियुक्तजीवानां तेषामसद्भाविकत्वादिति ॥ एएसि जहासंभवमत्थोवणयं करेज रासीणं । सम्भावओ य जाणिज ते अणता असंखा वा ॥ ३६ ।। इहार्थोपनयो यथास्थानं प्रायः प्राग दर्शित एव, 'अणंतत्ति निगोदे जीवा यद्यपि लक्षमाना उक्तास्तथाऽप्यनन्ता, एवं सर्वजीवा अपि, तथा निगोदादयो ये लक्षमाना उकास्तेऽप्यसक्वेया अवसेया इति ॥ एकादशशते दशमोद्देशकः समाप्तः ॥११-१०॥ पंसू ४२४ ॥५३॥ दीप अनुक्रम [५११-५१३] __अनन्तरोदेशके लोकवकन्यतोक्का, इह तु लोकवर्तिकालद्रव्यवक्तव्यतोच्यते, इत्येवंसम्बद्धस्यास्यैकादशोद्देशक-18 स्वेदमादिसूत्रम्51 तेणं कालेणं तेणं समएणं वाणियगामे नाम नगरे होत्था चन्नओ, दूतिपलासे चेहए वन्नओ जाव पुढ-15 विसिलापट्टओ, तत्थ णं वाणियगामे नगरे सुदसणे नामं सेट्ठी परिवसइ अढे जाव अपरिभूए समणोचासए अभिगपजीवाजीवे जाव विहरह, सामी समोसढे जाव परिसा पजुवासइ, तए णं से सुदंसणे सेट्टी| इमीसे कहाए लढे समाणे हडतुडे पहाए कय जाव पायच्छित्ते सबालंकारविभूसिए साओ गिहाओ पडि-|| | मिक्खमा साओ गिहाओ पडिनिक्खमित्ता सकोरेंटमलदामेणं उत्तेणं धरिजमाणेणं पायविहारचारेणं महया पुरिसवग्गुरापरिक्खित्ते पाणियगाम नगरं मझमज्झणं निग्गच्छद निग्गच्छित्ता जेणेव दूतिपलासे | चेहए जेणेव समणे भगवं महावीरे तेणेव पवागच्छा तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचवि. ॥५३२॥ अत्र एकादशमे शतके दशम-उद्देशकः परिसमाप्त: अथ एकादशमे शतके एकादशम-उद्देशक: आरभ्यते निगोद-षट्त्रिंशिका ~ 1069~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy