SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [११], मूलं [४२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत R-SARKS सूत्रांक [४२४] हेणं अभिगमेणं अभिगच्छति, तं०- सच्चित्ताणं दवाणं जहा उसमदत्तो जाव तिविहाए पजुवासणाए पज्जुवासह । तए णं समणे भगवं महावीरे सुदंसणस्स सेहिस्स तीसे य महतिमहालयाए जाव आराहए भवइ। तए णं से सुदंसणे सेट्ठी समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचा निसम्म हहतुट्ठ० उट्ठाए उट्ठहरत्ता समर्ण भगवं महावीरं तिक्खुत्तो जाव नमंसित्सा एवं वयासी-काबिहेणं भंते ! काले पन्नत्ते, सदसणा चउबिहे काले पन्नत्ते, तंजहा-पमाणकाले १ अहाउनिबत्तिकाले २ मरणकाले ३ अद्धाकाले ४, से किं तं पमा-1 णकाले १, २ दुविहे पन्नते, तंजहा-दिवसप्पमाणकाले १ राइप्पमाणकाले य २, चउपोरिसिए दिवसे चज-1 |पोरिसिया राई भबइ (सू० ४२४)॥ | तेणमित्यादि, 'पमाणकाले'त्ति प्रमीयते-परिच्छिद्यते येन वर्षशतादि तत प्रमाण स चासौ कालश्चेति प्रमाणकालः | प्रमाणं वा-परिच्छेदनं वर्षादेस्तत्प्रधानस्तदर्थो वा कालः प्रमाणकाल:-अद्धाकालस्य विशेषो दिवसादिलक्षणः, आह च"दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥"[ द्विविधः प्रमाणकालो दिवसप्रमाणश्च भवति रात्रिश्च । चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुषीका चैव ॥१॥] 'अहाउनिचत्तिकाले'त्ति यथा-येन प्रकारेणायुषो निर्वृत्तिः-बन्धन तथा यः काल:-अवस्थितिरसौ यथायुर्निवृत्तिकालो-नारका-5 द्यायुष्कलक्षणः, अयं चाद्धाकाल एवायुःकर्मानुभवविशिष्टः सर्वेषामेव संसारिजीवानां स्यात् , आह च-"नेरइयतिरियमणुया देवाण अहाउयं तु जं जेणं । निवत्तियमनभवे पालेंति अहाउकालो सो॥१॥"[ नैरयिकतिर्यग्मनुजानां दीप अनुक्रम [५१४] PRE640-50 ~ 1070~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy