SearchBrowseAboutContactDonate
Page Preview
Page 1810
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७६९-७७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७६९-७७०] निर्घन्धस्य जपन्यत एक समय मरणात्स्यादिति । 'सिणाए णं भंते ! इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहर्स वर्द्ध-16 है मानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात् , अवस्थितपरिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहूर्त, कथम् ।, उच्यते, यः स केवलज्ञानोत्पादानन्तरमन्तर्महर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, 'कोसेणं देसूणा पुषको डी'त्ति पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेप्यतिगतेषु केवल ज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवहै स्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति ॥ बन्धद्वारे | पुलाए णं भंते ! कति कम्मपगडीओ बंधति ?, गोयमा ! आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति । 18|| बउसे पुछा, गोयमा ! सत्तविहवंधए वा अट्ठविहबंधए वा, सत्त बंधमाणे आउयवजाओ सत्त कम्मप्पगतडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, एवं पडिसेवणाकुसीलेवि, कसायकुसीले पुच्छा, गोयमा ! सत्तविहबंधए वा अट्टविहबंधए वा छविहर्षधए बा, सत्त बंधमाणे आज्यबजाओ सत्त कम्मप्पगडीओ बंधइ, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, छ बंधमाणे आउयमोह|णिज्ज वजाओ छकम्मप्पगडीओ बंधइ । नियंठे णं पुच्छा, गोयमा ! एगं वेयणिज कम्मं बंधइ । सिणाए पुच्छा, |गोयमा ! एगविहबंधए वा अबंधए वा, एगं बंधमाणे एगं वेयणिज्ज कम्मं बंधइ २१ ॥ (सूत्रं ७७१) पुलाए भंते ! कति कम्मप्पगडीओ चेदेह?, गोयमा नियम अट्ट कम्मप्पगडीओ वेदेव, एवं जाव कसायकुसीले, ४ नियंठे णं पुच्छा, गोयमा! मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदेह । सिणाए पुच्छा, गोयमा ! वेय दीप अनुक्रम [९१९-९२०] FarPuraaNamunom. निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1809~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy