SearchBrowseAboutContactDonate
Page Preview
Page 1811
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [७७१-७७३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक पुलाकादे [७७१ -७७३] व्याख्या- णिज्जआउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेव २२ ॥ (सूत्रं ७७२) पुलाए णं भंते ! कति कम्मप्प- २५ शतके प्रज्ञप्तिः अभयदेवी गडीओ उदीरेति !, गोयमा ! आउयबेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेइ । बाउसे पुच्छा, गोयमा उद्देशः ६ या वृत्तिः२/४ सत्तविहउदीरए वा अविहउदीरए वा छविहउदीरए वा, सत्त उदीरमाणे आउयवजाओ सत्त कम्मप्पग डीओ उदीरेति, अट्ठ उदीरमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरमाणे आउयवेयणिजव- वन्धवेदो॥९०३॥ ज्जाओ छ कम्मपगडीओ उदीरे ति, पडिसेवणाकुसीले एवं चेव, कसायकुसीले णं पुच्छा, गो०! सत्तविहउदी-| दीरणाःसू ७७१-७७१ रिए वा अट्ठविहउदीरए वा छविहउदीरए वा पंचविहउदीरए वा, सत्त उदीरमाणे आउयवजाओ सत्त कम्म-15 प्पगडीओ उदीरेति, अट्ट उदीरमाणे पडिपुनाओ अट्ठ कम्मप्पगडीओ उदीरेति, छ उदीरमाणे आउयवेयणिज्जवजाओ छ कम्मप्पगडीओ उदीरेति, पंच उदीरमाणे आउयवेयणिजमोहणिज्जववाओ पंच कम्मप्पगडीओ | उदीरेति । नियंठे णं पुच्छा, गोयमा ! पंचविहाउदीरए वा दुविहउदीरए वा, पंच उदीरेमाणे आउयवेयणिज्ज मोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरमाणे णामं च गोयं च उदीरेति । सिणाए पुच्छा, P 18|| गोयमा ! दुविहउदीरए वा अणुदीरए वा, दो उदीरमाणे णामं च गोयं च उदीरेति २३ ॥ (सूनं ७७३) __ 'आउयवज्जाओ'त्ति पुलाकस्यायुर्वन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति । 'घउसे इत्यादि, विभा. गाद्यवशेषायुषो हि जीवा आयुर्वधन्तीति त्रिभागद्वयादौ तन्न बनन्तीतिकृत्वा बकुशादयः सतानामष्टानां वा कर्मणां बन्धका भवन्तीति, 'छविहं बंधेमाणा' इत्यादि, कषायकुशीलो हि सूक्ष्मसम्परायत्वे आयुने बझाति, अप्रमत्तान्तत्त्वात दीप अनुक्रम [९२१-९२३] निर्ग्रन्थः, तस्य स्वरुपम, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1810 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy