SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 4%9 [२७३] 5% दीप अध्युत्तरगुणिनो लभ्यन्ते, ते च मधुमासादिविचित्राभिग्रहवशाद्बहुतरा भवन्तीतिकृत्या देशविरतोत्तरगुणवतोऽधिकत्योत्तरगुणवतां मूलगुणवन योऽसवातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेजगुणपत्ति, 'अपञ्चक्खाणी अणतगुण'त्ति मनुष्यपञ्चेन्द्रियतियश एव प्रत्याख्यानिनोऽन्ये वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वाचे-18 पामनन्तगुणवमिति । मनुष्यसूत्रे 'अपचक्खाणी असंखेजगुणे'ति यदुक्तं तत्समूच्छिममनुष्यग्रहणेनापसेयमितरेषां सङ्ख्यातत्वादिति । 'एवं अप्पाबहुगाणि तिमिवि जहा पढमिल्लए दंडए'त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पश्चेन्द्रियति४ रखा, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि,४ विशेषमाह-'नवर मित्यादि, 'पंचेंदियतिरिक्खजोणिया मणुस्सा य एवं वत्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पवेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पश्चेन्द्रियतिर्यश्चोऽपि सर्वोत्तरगुणप्रत्याख्या निनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्वाभिमतत्वादिति ॥ मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-'तिन्निवित्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे'त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञपानायां तथैव सूत्रमिदमध्येयं, तचैवम्-'नेरझ्या णं भैते । किं संजया असंजया संजयासंजया ?, गोयमा! नो संजया असंजया नो संजयासंजयेत्यादि । 'अप्पा'इत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनायामुक्तं 'तिण्हवित्ति जीवानां पवेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ग्वेयगुणाः, असंयतास्त्वनतगुणाः, पञ्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयता: असंयता असोयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संय-12 अनुक्रम [३४३] E0%A5 प्रत्याख्यान-विषयक; अल्प-बह्त्वं ~602~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy