SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-1, अंतर्-शतक [-], उद्देशक [२], मूलं [२७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२७३] दीप अनुक्रम [३४३] व्याख्या- जगुणा अपचक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोणिया सवत्थोवा पञ्चक्खाणापचक्खाणी अपचक्खाणी प्रज्ञप्तिः || असंखेजगुणा, मणुस्सा सवत्थोवा पचक्खाणी पञ्चक्खाणापच्चक्खाणी संखेजगुणा अपचक्खाणी असं-|| || उद्देशा२ अभयदेवी खेजगुणा ॥ (सूत्रं २७३) या वृत्तिः१४ मूलोत्तरभे। 'जीवा ण'मित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्र॥२९॥ | त्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एच मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् , इह अल्पबहुत्व |चोक गाथया-"तिरियाणं चारित निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणं चिय महत्यारोवर्ण समए ॥१॥" II चित्ताच परिहारोऽपि गाथयैव-"महत्यसम्भावेऽविय चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो सू २७३ ४॥२॥"त्ति ॥ अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-एएसि णमित्यादि, 'सवत्थोवा जीवा मूल-६ गुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसहयगुणत्वात् , इह च सर्वेविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्वि कलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च है| मूलगुणेभ्यः सञ्जयातगुणा एव नासबातगुणाः, सर्वयतीनामपि सङ्ग्यातत्वात् , देशविरतेषु पुनर्मूलगुणवङ्गयो भिन्ना ॥२९८॥ | १-तिरयां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महावतारोपणं श्रूयत एव ॥१॥२-तेषां महारतसद्भावेऽपि चरण४ परिणामो न यथा बहुगुणानामपि केवलसंभूतिपरिणामः ॥२॥ C-% A4% A6A SARELatunintamational प्रत्याख्यान-विषयक; अल्प-बह्त्वं ~601~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy