SearchBrowseAboutContactDonate
Page Preview
Page 1804
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७६५-७६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मलं एवं अभयदेवसरि-रचित वृत्ति: प्रत सूत्रांक [७६५-७६८] कोहमाणमाघालोमेसु होजा, एवं पउसेवि, एवं पडिसेवणाकुसीलेवि, कसापकुसीले में पुरुण, गोपमा सकसाथी होजा णो अकसायी होखा, जइसकसायी होजा सेणं भंते ! कतिसुकसाए होला ?,गीयमा चउसुवा तिसु था दोसु वा एगंमिथा होजा, चउसु होमाणे चवसु संजलणकोहमाणमायालीमेमु होला तिसु होमाणे तिमु संजलणमाणमायालीमेसु होला दोसु होमाणे संजलणमायालोमेसु होलाएगमिहीमाणे संजलणलोभे होला,नियंठे गं पुछा गोयमा! णी सकसायी होला अकसायीहोजा, जइअकसायी होबा किं वसंतकसायी होबा खीणकसायी होना,गोयमा ! उपसंतकसायी बाहोजातीणकसायीचा होना, सिणाए एवं चेच, मघरं णो उपसंतकसायी होना, खीणकसायी होजा १८॥(सूर्य ७६८) "पुलागरसे त्यादि, चरित्सपज्जवति चारित्रस्य-सविरतिरूपर्परिणामस्य पर्थवा-भेदाचारित्रपर्चवाते च बुद्धिकृप्ता अविभागपलिच्छेदा विषयकृता था 'सहाणसंनिगासणं ति स्वं-आत्मीयं सजातीय स्थान पधाणामाश्रयः स्वस्थाम-ल पुलाकादेः पुलाकादिरेष तस्य संनिकर्षः-संयोजन स्वस्थानसंनिकर्षस्तेम, किं 1-'हीणे त्ति विशुद्धसंयमस्थानसम्बन्धित्वेन | विशुद्धतरपर्थवापेक्षया अविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवाहीनास्तद्योगात्साधुरपि हीनः 'तुलेत्ति तुल्यशुद्धिकपर्यवयोगात्तुल्यः 'अन्भहिय'त्ति विशुद्धप्तरपर्यवयोगादभ्यधिकः, 'सिय हीणे'त्ति अशुद्धसंयमस्थानवर्तित्वात् 'सिय तुल्ले त्ति एकसंयमस्थानधर्तित्वात् 'सिय अन्भहिए'त्ति विशुद्धतरसंयमस्थानवर्तित्वात् , 'अणंतभागहीणे'त्ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवानं दश सहस्राणि १००००, तस्य सर्वजीवानन्तकेन शतप दीप अनुक्रम [९१५-९१८] निम्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1803~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy