SearchBrowseAboutContactDonate
Page Preview
Page 1805
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [७६५-७६८] मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: । उद्देशः प्रत सूत्रांक [७६५-७६८] ॥ ९.०॥ व्याख्या- 1 रिमाणतया कल्पितेन भागे हते शतं लब्धं १००, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि || २५ शतके प्रज्ञप्तिःला |९९००, पूर्वभागलब्धं शतं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीनमि-|| अभयदेवी त्यनन्तभागहीनः, 'असंखेजभागहीणे वत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य १०००० लोकाकाशप्रदेशपरिमाणे- यावृत्तिा पुलाकाद नासधेयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ च कषायाः शतानि ९८००, पूर्वभागलन्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दश सहस्राणि, ततोऽसौ लोकाकाशप्रदेशपरिमाणासो सू ७६८ *यकभागहारलब्धेन शतद्वयन हीन इत्यसमवेयभागहीनः, 'संखेजभागहीणे वत्ति पूर्वोककल्पितपर्यायराशेर्दशसहस्रस्य | ४/१०००० उत्कृष्टसोयकेन कल्पनया दशकपरिमाणेन भागे हते लब्धं सहस्र, द्वितीयप्रतियोगिपुलाकचरणपर्यवानं नव दिसहस्राणि ९००० पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दश सहस्राणि, ततोऽसाबुत्कृष्टसधेयकभागहारलब्धेन द्र सहस्रण हीनः, 'संखेवगुणहीणे वति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुला कचरणपर्यवानं च सहस्र, ततश्चोत्कृष्टसोयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः साहस्रो राशिर्जायते दश || पद सहस्राणि, स च तेनोत्कृष्टसधेयकेन कल्पनया दशकपरिमाणेन गुणकारेण हीनः-अनभ्यस्त इति सञ्जयगुणहीन, 'असंखेजगुणहीणे वति किलैकस्य पुलाकस्य चरणपर्यवानं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवान 181 च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासधेयकेन कल्पनया पञ्चाशरपरिमाणेन गुणकारेण गुणितो द्विशतिको || राशिजोयते दश सहवाणि, स च तेन लोकाकाशप्रदेशपरिमाणासबेयकेन कल्पनया पञ्चाशत्प्रमाणेन गुणकारेण हीन COMAA । दीप अनुक्रम [९१५-९१८] womatinatarnavara निम्रन्थः, तस्य स्वरुपम्, भेदा: इत्यादि विविध-विषय-वक्तव्यता ~ 1804 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy