SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [३३९] व्याख्या लतया ये ते प्रत्यनीकाः, तत्राचार्य:-अर्थव्याख्याता उपाध्यायः-सूत्रदाता स्थविरस्तु जातिश्रुतपर्यायैः, तत्र जात्या षष्टि- तके वर्षजातः श्रुतस्थविरः-समवायधरः पर्यायस्थविरो-विंशतिवर्षपर्यायः, एतत्प्रत्यनीकता चैवम्-"जच्चाईहि अवर्ष भासह देशात अभयदेवी- वइ न यावि उववाए । अहिओ छिद्दप्पेही पगासवाई अणणुलोमो ॥१॥ अहवावि वए एवं उवएस परस्स देंति एवं गुर्वादिप्रत्य या वृत्तिः|| तु । दसविहवेयावच्चे कायब सयं न कुर्वति ॥२॥" [जात्यादिभिरवर्ण भापते न चाप्युपपाते वर्त्तते । अहितश्छिद्रप्रेक्षी नीकाः ॥३८२॥ प्रकाशवादी अननुलोमः ॥१॥ अथवापि वदेदेवमुपदेशमेवं परस्य ददति दशविधवैयावृत्यं यत्कर्त्तव्यं स्वयं तु न कुर्वन्ति || सू२३९ ME||॥२॥ गई ण'मित्यादि, 'गर्ति' मानुष्यत्वादिकां प्रतीत्य तत्रेहलोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पश्चाग्नितपस्विवद् इहलोकप्रत्यनीका, परलोको-जन्मान्तरं तत्प्रत्यनीकः-इन्द्रियार्थतत्पररा, ४ द्विधालोकप्रत्यनीकच चौर्यादिभिरिन्द्रियार्थसाधनपरः ॥ 'समूहपणं भंते इत्यादि, 'समूह' साधुसमुदायं प्रतीत्य तत्र कुलं-धान्द्रादिकं तत्समूहो गण:-कोटिकादिस्तत्समूहः सहा, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति, कुलादिलक्षणं || शाचेदम्-"एत्थ कुलं विनेय एगायरियस्स संतई जाउ । तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥ १॥ सपोवि || नाणदसणधरणगुणविहूसियाण समणाणं । समुदाओ पुण संघो गणसमुदाओत्तिकाऊणं ॥२॥" [अत्र कुलं विज्ञेयमे काचार्यस्य या सन्ततिः । त्रयाणां कुलानामिह सापेक्षाणां पुनर्गणो भवति ॥१॥ सर्वोऽपि ज्ञानदर्शनधरणगुणविभूषि तानां श्रमणानां समुदयः पुनः सो गुणसमुदाय इतिकृत्वा ॥२॥'अणुकंप'मित्यादि, अनुकम्पा-भक्तपानादिभिरुप-M॥२८२॥ जष्टम्भस्तां प्रतीत्य, तत्र तपस्वी-आपका दानो-रोगादिभिरसमर्थः शैक्षः-अभिनवप्रवजितः, एते ह्यनुकम्पनी या भवन्ति, 8 दीप अनुक्रम [४१२] आचार्यादिनाम् प्रत्यनिका: ~769~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy