SearchBrowseAboutContactDonate
Page Preview
Page 1224
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४८२ ४८२] दीप अनुक्रम [५७८ -५७९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ६०९ ॥ वा चउहिं वा उक्कोसपर सतहिं, एवं अहम्मत्थिकायप्पए सेहिवि । केवतिएहिं आगासत्थिकाप० १ छहिं, केवतिएहिं जीवस्थिकायपएसेहिं पुढे ?, सिय पुट्टे सिय नो पुढे, जइ पुढे नियमं अनंतेहिं । एवं पोग्गलत्थिकापसेहिवि अद्धासमएहिवि (सूत्रं ४८२ ) ॥ एगे भंते । जीवत्थिकायपए से केवतिएहिं धम्मस्थि० पुच्छा | जहन्नपदे चउहिंउको सपए सत्तहिं, एवं अहम्मत्थिकायपरसेहिवि । केवतिएहिं आगासत्थि० १, सत्तहिं । केवतिएहिं जीवत्थि० १, सेसं जहा धम्मत्धिकायस्स ॥ एगे भंते ! पोग्गलस्थिकायपए से केवतिएहिं धम्म- 8 |त्थिकायपए० १ एवं जहेब जीवत्थिकायस्स ॥ दो भंते ! पोग्गलस्थिकायप्पएसा केवतिएहि धम्मस्थिकायपरसेहिं पुट्ठा ?, जहन्नपए छहिं उक्कोसपए बारसहिं, एवं अहम्मत्थिकायप्पएसेहिवि । केवतिएहिं आगास-त्थिकाय० १, पारसहिं, सेसं जहा धम्मत्थिकायस्स || तिन्नि भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्मस्थि० १, जहनपर अट्टहिं उक्कोसपर सत्तरसहिं । एवं अहम्मत्थिकायपएसेहिवि । केवतिएहिं आगासत्थि० १, सत्तर सहिं, सेसं जहा धम्मत्थिकायस्स । एवं एएणं गमेणं भाणियां जाव दस, नवरं जहन्नपदे दोनि पक्खि| वियदा उक्कोसपए पंच । चसारि पोग्गलत्थिकायस्स०, जहन्नपए दुसहिं उको० बावीसार, पंच पुग्गल, जह० बारसहिं उकोस० सत्तावीसाए, छ पोग्गल० जह० बोदसहिं उक्को० बसीसाए, सत्त पो० जहनेणं सोलसहि उको सन्ततीसाए, अट्ठ पो० जह० अट्ठारसहिं उक्कोसेणं बयालीसाए, नव पो० जन० वीसाए उक्को० सीयालीसाए, दस जह० बावीसाए उको० वावन्नाए। आगासत्थिकायस्स सवत्थ उकोसगं भाणियां ॥ For Plata Lise Only मूल संपादने सूत्र क्रमांकने किंचित् स्खलना दृश्यते -सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते १३ शतके | ४ उद्देश ★ अस्तिका यतत्प्रदेशस्पर्शना सू ४८२ ~1223~ ||६०९॥ hanray org
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy