SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४८१] दीप अनुक्रम [५७५ -५७७] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [१३], वर्ग [−], अंतर् शतक [-], उद्देशक [४], मूलं [४८१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तपरिणामादेकत्र पारदक सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गल परिणामस्येति, 'अवगाहणालक्खणे णं'ति इहावगाहना-आश्रयभावः ॥ 'जीवस्थिकारण' मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां किं प्रवर्त्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थमेवेति ॥ 'पोग्गलत्थिकाएण' मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनां मनोयोगान्तानामनप्राणानां च ग्रहणं प्रवर्त्तते इति वाक्यार्थः, पुद्गलमयत्वाद दारिकादीनामिति ॥ अस्तिका| यप्रदेशस्पर्शद्वारे एगे भंते ! धम्मत्थिकायपदेसे केवतिएहिं धम्मस्थिकायप एसेहिं पुढे ?, गोयमा ! जहन्नपदे तिहिं उक्कोसपदे छहिं । केवतिएहिं अहम्मत्थिकायपरसेहिं पुढे ?, गोयमा ! जहन्नपए चउहिं उक्कोसपए सत्तहिं । केवतिएहिं आगासत्थिकायपएसेहिं पुट्ठे ?, गोयमा ! सन्तहिं । केवतिएहिं जीवस्थिकायपएसेहिं पुढे ?, गोयमा ! अनंतेहिं । केवतिएहिं पोग्गलत्थिकायपएसेहिं पुढे ?, गोयमा ! अनंतेहिं । केवतिएहिं अद्धा समपहिं पुढे ?, सिय पुढे सिय नो पुढे जर पुढे नियमं अनंतेहिं । एगे भते ! अहम्मत्थिकायपएसे केवतिएहिं धम्मस्थिकायपएसेहिं पुढे ?, गोपमा ! जहन्नपए चउहिं उक्कोसपए सत्तहिं । केवतिएहिं अहम्मस्थिकायपए सेहिं पुढे ? जहन्नपए तिर्हि उफोसपए छहिं सेसं जहा धम्मत्थिकायस्स ॥ एगे भंते ! आगासत्थिकायपए से केवतिएहिं धम्मत्थिकायपरसेहिं पुढे ?, गोयमा ! सिय पुढे सिय नो पुढे, जइ पुढे जहन्नपदे एक्केण वा दोहिं वा तीहिं For Parts Only ~1222~ nary or
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy