________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
व्याख्या भाणियब्वं । ठिइ उस्सासाहारे किंवाऽऽहारेति ३६ सबओ वावि ३७। कतिभागं ? ३८ सवाणि व ३९ १ शतके कीस व भुजो परिणमंति ? ४०॥१॥(सू०९)
उद्देशके अभयदेवीया वृत्तिः निर्गतमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाणां 'भंतेचि भदन्त ! केवइकाल
नारकाणां | ति कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् 'ठिइत्ति आयुःकर्मवशान्नरकेऽवस्थानं पन्नत्त'त्ति 'प्रज्ञप्ता' प्ररू
स्थित्यादि ॥ १९॥
पिता ! भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः, 'गोयमे त्यादि निर्वचनं व्यक्तमेव, नवरं 'दस बाससहस्साईति प्रथमपृथिवी-|| प्रथमप्रस्तटापेक्षया तेत्तीसं सागरोवमाई ति सप्तमपृधिव्यपेक्षयेति,मध्यमातु जघन्यापेक्षया समयावधिका सामर्थ्यगम्येति॥ अनन्तरं नारकाणां स्थितिरुका, ते चोच्छ्रासादिमन्त इत्युच्छ्रासादिनिरूपणायाह-नेरझ्याणमित्यादि व्यक्त, नवरं | केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात कियता कालेनेत्यर्थः, 'आणमंति'त्ति आनन्ति 'अन प्राणने' इति धातुपाXठात् मकारस्यागमिकत्वात् , 'पाणमंति'त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयन्नाहका'ऊससंति वा नीससंति चत्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छ्रसन्तीति, तथा यदेवोतं प्राणन्ति तदेवोक्त निःश्वसन्ती-12
ति, अथवा आनमन्ति प्राणमन्तीति 'णमु प्रहत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थत्वात् , अन्य खाहु:-'आनन्ति वा प्राणन्ति * वा' इत्यनेनाध्यात्मक्रिया परिगृह्यते, 'उच्छुसन्ति वा निःश्वसन्ति वा' इत्यनेन च बाह्येति । 'जहा ऊसासपए'त्ति, एतस्य ।
प्रश्नस्य निर्वचनं यथा उच्चासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं, तादम्-'गोयमा! सययं संतयामेव आणमंति | X|| वा पाणमंति वा ऊससन्ति वा नीससंति वा इति, तत्र 'सततम्' अनवरतम् , अतिदुःखिता हि ते, अतिदुःखव्याप्तस्य च
1%ECE-%
A5555
गाथा
दीप अनुक्रम [११-१२
नैरयिकाणाम 'स्थिति' आदिनाम वर्णनं
~ 44 ~