SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२१७] दीप अनुक्रम [२५७] “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति शतक [५], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [२१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२३५॥ खेलं कालं । असदपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एवं समयं उक्कोसेणं आवलियाए असंखेजइभागं ॥ ( सू २१७ ) ॥ 'परमाणु' इत्यादि द्रव्यचिन्ता 'उक्कोसेणं असंखेजं कालं ति असंख्येयकालात्परः पुद्गलानामेकरूपेण स्थित्यभावात् 'एग |पएसो गाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सेज' सकम्पः 'तम्मि ठाणे'त्ति अधिकृत एव 'अण्णम्मि वत्ति अधिकृतादन्यत्र 'उकोसेणं आवलियाए असंखेज्जभागंति पुद्गलानामाकस्मिकत्वाञ्चलनस्य न निरेजत्वादीनामिवासेयकालत्वं, 'असंखेज्ज एसोगाढे सि अनन्तप्रदेशावगाढस्यासम्भवादसङ्ख्यातप्रदेशावगाढ इत्युक्तं, 'निरेप'त्ति 'निरेजः' | निष्प्रकम्पः ॥ 'परमाणुपोग्गलस्से त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्त्तनमापरमाणुत्वपरिणतेः तदन्तरं स्कन्धसम्बन्धकालः, स चोत्कर्षतोऽज्ञात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकालः, स च तेषामनन्तत्वात् प्रत्येकं चोत्कर्षतोऽसयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैंजस्यान्तरमि - तिकृत्वोक्तं सैजस्यान्तरमुत्कर्षतोऽसयातकाल इति, यस्तु संजस्य कालः स निरेजस्यान्तरमिति कृत्वोक्तं निरेजस्यान्तरमुकर्पत आवलिकाया असङ्ख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेक गुणकालकत्वादिकालसमानमेव, न पुन| द्विगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं तच्चासङ्ख्यकालमानमिति । 'सदेत्यादि तु सूत्रसिद्धम् ॥ एयस्स णं भंते ! दव्वद्वाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणहाणाउयस्स भावद्वाणाउपरस कयरे २ For Pass Use Only ~475~ ५ शतके उद्देशः ७ परमाणुत्वाद्यन्तरं सू २१७ ॥२३५॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy