________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [२१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१७]
दीप अनुक्रम [२५७]
खेजपदेसोगाढे । एगपदेसोगाढे णं भंते ! पोग्गले निरेए कालओ केवचिर होइ, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेनं कालं, एवं जाव असंखेज्वपदेसोगाढे । एगगुकालएण गंभंते ! पोग्गले कालओ केचचिरं होइ?, गोयमा ! जहरू एगं समयं उ० असंखेज्जं कालं एवं जाव अणंतगुणकालए, एवं बन्नगंधरसफास जाव अणतगुणलुक्खे, एवं सुहमपरिणए पोग्गले एवं बादरपरिणए पोग्गले । सहपरिणए णं भंते ! पुग्गले कालओ केवचिरं होइ ?, गोयमा ! ज० एग समयं उ० आवलियाए असंखेजइभागं, असहपरिणए जहा एगगुणकालए ॥ परमाणुपोग्गलस्स णं भंते ! अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एग समयं उक्कोसेणं असंखेज्जं कालं । दुप्पएसियस्स णं भंते ! खंधस्स अंतरं कालओ केवचिरं होइ, गोयमा! जहन्नेणं एगं समयं उकोसेणं अर्णतं कालं, एवं जाव अणंतपएसिओ। एगपएसोगाढस्स णं भंते ! पोग्ग-1 लस्स सेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज़ कालं, एवं जाव असंखेजपएसोगा । एगपएसोगाढस्स णं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समय उक्कोसेणं आवलियाए असंखेजहभागं, एवं जाव असंखेजपएसोगाढे । वन्नगं
धरसफाससुहमपरिणयवायरपरिणयाणं एतेसिं जं चेव संचिट्टणा तंव अंतरंपि भाणियब्वं । सहप-1 ||रिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवचिरं होइ ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असं-1
~ 474~