________________
आगम
(०५)
प्रत
सूत्रांक
[२१८]
दीप
अनुक्रम [२५८-२५९]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति
शतक [५], वर्ग [–], अंतर् शतक [-], उद्देशक [७], मूलं [ २१८] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
| जाव विसेसाहिया वा ?, गोयमा ! सव्वत्थोवे खेत्तद्वाणाउए ओगाहणढाणा उए असंखेचगुणे दव्वद्वाणाउए असंखेज्जगुणे भावद्वाणाउए असंखेनगुणे - 'खेत्तोगाहणदव्वे भावद्वाणाउयं च अप्पबहुं । खेत्ते सन्वत्थोवे | सेसा ठाणा असंखेज्जा ॥ १ ॥ ( सूत्रम् २१८ )
'एस्स णं भंते! दवद्वाणाउयस्स' ति द्रव्यं - पुद्गलद्रव्यं तस्य स्थानं भेदः परमाणुद्विप्रदेशिकादि तस्यायु:स्थितिः, अथवा द्रव्यस्याणुत्वादिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खितद्वाणाउयस्स' त्ति क्षेत्रस्य - आका| शस्य स्थानं-भेदः पुद्गलावगाहकृतस्तस्यायुः - स्थितिः, अथवा क्षेत्रे - एकप्रदेशादौ स्थानं यत्पुद्गलानामवस्थानं तद्रूपमायुः | क्षेत्र स्थानायुः, एवमवगाहना स्थानायुः भावस्थानायुश्च, नवरमवगाहना - नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां भावस्तु| कालत्वादिः, ननु क्षेत्रस्यावगाहनायाश्च को भेदः १, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुन| लानां तत्परिमाणावगाहित्यमिति । 'कयरे' इत्यादि कण्ठ्यं, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमा ःखेोगाद्दणदव्वेभावाणा उअप्पबहुयत्ते । योवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥ १ ॥ खेचामुत्तत्ताओं तेण समं बंध| पचयाभावा । तो पोगलाण थोवो खेत्तावद्वाणकालो उ || २ || अण्णकखेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ओगाहणनासे पुण खेत्तण्णचं फुडं होइ || ३ || ओगाहणावबद्धा खेचद्धा अक्कियावबद्धा य न उ ओगाहणकालो खेवद्रामेत्तसंबद्धो ॥ ४ ॥ जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेचद्धाओऽवगाहणद्धा असंखगुणा ॥ ५ ॥ संकोयविकोषण व उबरमियाएऽवगाहणाएवि । तचियमेत्ताणं चिय चिरंपि दव्वाणवत्थाणं ॥ ६ ॥ संघायमेयओ वा दय्बोवरमे पुणाइ संखित्ते । नियमा तद्दव्योगाहणाऍ नासो न
Jan Eucation International
द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बहुत्वं
For Parts Only
~476~