SearchBrowseAboutContactDonate
Page Preview
Page 1390
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५९R] Bहाणाई भवंति तं०-पुलाकिमियाणं जाच समुद्दलिक्खाणं, तेसु अणेगसयजाव किचा जाई इमाई वणस्सहवि. हाणाई भवंति, तं०-रुकखाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसय जाव पचायाहस्सइ, उस्सनं च णं कडयरुक्खेसु कडुयवल्लीसु सवत्थवि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति, तंजहा-पाईणवायाणं जाव सुद्धवायाणं तेसु अणेगसयसहस्सजाव किया जाई इमाई तेउकाइयचिहादाणाई भवंति, तं०-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह जाव किचा जाई इमाई आ पक्काइयविहाणाई भवंति, तं-उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पञ्चायातिस्सइ, उस्सणं चणं खारोदएसु खातोदएसु, सवत्थवि णं सस्थवज्झे जाव किया जाई इमाई पुढविकाइयविहाणाई भवंति, तं०- पुढवीणं सकराणं जाव सूरकंताणं, तेसु अणेगसयजाव पचायाहिति, उस्सन्नं च शंखरबायरपुढविकाइएम. सपथवि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं वरियत्ताए उववजिहिह, तत्थवि गं सत्थवज्झे जाव किचा दुचंपि रायगिहे नगरे अंतोखरियत्ताए उक्वज्विहिति, तत्थवि णं सत्थवज्झे जाव किच्चा (सूत्रं ५५९)॥ ४ 'सत्यवझेत्ति शखवध्यः सन् 'दाहवतीए'त्ति दाहोत्सत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, है इह च यथोक्तक्रमेणवासजिप्रभृतयोरलप्रभादिषु यत उत्पद्यन्त इत्यसी तथैवोत्पादितः, यदाह-"अस्सण्णी खलु पढम दोच्चं च सिरीसिवा तश्य पक्खी । सीहा जति चउत्थिं उरगा पुण पंचमि पुढविं ॥१॥छट्टि च इत्थियाओ मच्छा मणुया IA| य सत्तमि पुढविं ॥" [ असंझिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी पंची पुनः दीप अनुक्रम [६५८] गोशालक-चरित्रं ~ 1389~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy