SearchBrowseAboutContactDonate
Page Preview
Page 1511
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६३४-६३८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३४-६३८] देवासुर व्याख्या-18वं हे महुका ! येन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानमपि यदि जानीम इत्यभणिव्यस्तदाऽहं- १८ शतके प्रज्ञप्तिः दादीनामस्याशातनाकारकोऽभविष्यस्त्वमिति ॥ पूर्व महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम् , अथ उद्देशः७ अभयदेवी देवाधिकारादेववक्तव्यतामेवोदेचाकान्तं यावदाह-देवे 'मित्यादि, 'तार्सि बोंवीणं अंतरसि तेषां विकुर्वितशरीराHTTणामन्तराणि 'एवं जहा अट्ठमसए'इत्यादि अनेन यत्सूचितं तदिदं-'पाएमा वा इत्येण वा अंगुलियाए वा सिलागापणातपाय टन काश ॥७५|| वा कडेण वा कलिंचेण वा आमुसमाणे वा आलिहमाणे या विलिहमाणे वा अन्नयरेण वा सिक्खेणं सत्यजाणे ४ क्षयकालःसू आछिंदमाणे वा विग्छिदमाणे वा अगणिकाएण का समोडहमाणे वा तेसिं जीयप्पएसाणं आगाई वा बाबाई वा करे CM हवाका ६३६-६३८ | छविच्छेयं वा उप्पाएर, जो इणढे समढे'त्ति व्याख्या चास्य प्राग्वत् । 'जनं देवा तणं वा कई वा' इत्यादि, इहप यहेवानां तृणायपि प्रहरणीभवति सदचिन्त्यपुण्यसम्भारवशात् सुभमचक्रवर्तिनः स्थालमिव, असुराणां तु यत्तिस्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वात्तथाविधपुरुषाणामिवेत्यवगन्तव्यमिति । 'वीतीवपजति एकया| दिशा व्यतिक्रमेत 'नो चेवणं अणुपरियडेज'त्ति नैव सर्वतः परिश्चमेत, तथाविधप्रयोजनाभावादिति सम्भाव्यते । 'अस्थि णं मंते ! इत्यादि, इह देवानां पुण्यकर्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टसमानुभागा आयुष्ककर्मसहचरिततया वेदनीया अनन्तानम्ता भवन्ति ततश्च सन्ति भदन्त ! ते देवा थे तेषामनन्तानन्तकर्मीशानां मध्यादनन्तान् काशान ॥७५३॥ जपन्येन कालस्याल्पतया एकादिना वर्षशतेन उत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षपयन्तीत्यादि प्रश्न, 'गोयमे याद्युत्तर, तत्र व्यन्तरा अनन्तान् कम्माशान् वर्षशतेनैकेन क्षपयन्ति अनन्तानामपि तदीयपुगलानामल्पानुभागतया सोकेनव कालेन SSANSAR दीप अनुक्रम [७४४-७४८] ~1510~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy