________________
आगम
(०५)
प्रत
सूत्रांक
[४८२
४८२]
दीप
अनुक्रम [५७८
-५७९]
“भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति
शतक [१३], वर्ग [-], अंतर् शतक [-], उद्देशक [४], मूलं [४८२-४८२.R] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६११॥
रेण भावनीयम् ३ ॥ धर्मास्तिकायादीनां ४ पुन्नलास्तिकायस्थ चैकैकप्रदेशस्य स्पर्शनीक्ता, अथ तस्यैत्र द्विप्रदेशादिरकन्धानां तां दर्शयन्नाह 'दो भंते !' इत्यादि, इह चूर्णिकारव्याख्यानमिदं - लोकान्ते द्विप्रदेशिकः स्कन्ध एकप्रदेशसमवगाढः स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद् द्वाभ्यां स्पृष्टः, तथा यस्तस्योपर्यधस्ताद्वा प्रदेशस्तस्यापि पुनद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्यां तथा पार्श्वप्रदेशावेकैकमणुं स्पृशतः परस्वरव्यवहितत्वाद् इत्येवं जघन्यपदे षद्धिर्धर्मास्तिकायप्रदेशैर्व्यणुक स्कन्धः । स्पृश्यते, नयमतानङ्गीकरणे तु चतुर्भिरेव ४ द्व्यणुकस्य जघन्यतः स्पर्शना स्यादिति" वृत्तिकृता स्वेवमुक्तम्- "इह यद्विन्दुद्वयं तत्परमाणुद्वयमिति मन्तव्यं तत्र चार्वाचीनः परमाणुर्धर्मास्तिकाय प्रदेशेनार्वाक् स्थितेन स्पृष्टः परभागवतीं च परतः स्थितेन एवं द्वौ, तथा स्पृष्टी एकेनैको द्वितीयेन च द्वितीय इति चत्वारो
ययोः प्रदेशयोर्मध्ये परमाणू स्थाप्येते तयोरप्रेतनाभ्यां प्रदेशाभ्यां तो
| द्वौ चावगाढत्वादेव स्पृष्टावित्येवं षट् ।' उक्को सपए बारसहिं'ति, कथं?, परमाणुद्वयेन द्वौ द्विप्रदेशावगाढत्वात्स्पृष्टो द्वी चाधस्तनौ उपरितनौ च द्वौ पूर्वापरपार्श्वयोश्च द्वौ २ दक्षिणोत्तरपार्श्वयोश्चैकैक इत्येवमेते द्वादशेति १ एवमधर्मास्तिकायम देशैरपि २, 'केवतिएहिं आगासत्थिकायप्पएसेहिं ?, 'बारसहिं' ति इह जधन्यपदं । । नास्ति लोकान्तेऽप्याकाशप्रदेशानां विद्यमानत्वादिति द्वादशभिरित्युक्तं ३, 'सेसं जहां धम्मत्थिकायस्स'त्ति, अयमर्थः - 'दो भंते! पोग्गलत्थिकायप्पएसा केवतिएहिं जीवत्थिकायप्पएसेहिं पुट्ठा १, गोयमा ! अनंतेहिं ४ । एवं पुनलास्तिकायप्रदेशैरपि ५, अद्धासमयैः स्यात् स्पृष्टौ स्यान्न, यदि स्पृष्टौ तदा नियमादनन्तैरिति ६ ॥ तिन्नि भंते!' इत्यादि, 'जहन्नपए
ratnenationa
For Par Lise Only
मूल संपादने सूत्र क्रमांकने किंचित् स्खलना दृश्यते -सूत्रक्रमांक ४८२ द्वि-वारान् लिखितं संभाव्यते
~1227 ~
१३ शतके
४ उद्देशः
अस्तिकायतत्प्रदेश
स्पर्शना सू ४८२
॥६११॥
Janurary org