SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक RELES [२२११ | सप्रदेश इति ॥ निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेश निरूपयन्नाह जे खेत्तओ अप्पएसे'इत्यादि, यः क्षेत्रतो-४५ शतक प्रज्ञप्तिः |ऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशा, व्यणुकादेरप्येकप्रदेशावगाहित्वात् स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात्, उद्देशः८ अभयदेवी 'कालओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि-एकप्रदेशावगाढः एकसमयस्थि- द्रव्य आदि या वृत्तिः तिकत्वादप्रदेशोऽपि स्यात् अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति 'भावओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽ-4 प्रदेशा शानामल्प॥२४॥ सावेकगुणकालकत्वादप्रदेशोऽपि स्यात् अनेकगुणकालकादित्वाच्च सप्रदेशोऽपि स्यादिति ॥ अथ कालाप्रदेशं भावाप्रदेश से बहुत्वं च निरूपयन्नाह-'जहा खेत्तओ एवं कालओ भावओ'त्ति यथा क्षेत्रतोऽप्रदेश उक्त एवं कालतो भावतश्चासौ सू२२१ |वाच्या, तथाहि-'जे कालओ अप्पएसे से दवओ सिय सप्पएसे सिय अप्पएसे' । एवं क्षेत्रतो भावतच, तथा-'जे || भावओ अप्पएसे से दवओ सिय सप्पएसे सिय अप्पएसे' एवं क्षेत्रतः कालतश्चेति ॥ उक्तोऽप्रदेशोऽथ सप्रदेशमाह'जे दरओ सप्पएसे'इत्यादि, अयमर्थ:-यो द्रव्यतो व्यणुकादित्वेन सप्रदेशः स क्षेत्रतः स्यात्सप्रदेशो व्यादिप्रदेशावगा[हित्वात् स्यादप्रदेश एकप्रदेशावगाहित्वात् , एवं कालतो भावतश्च, तथा यः क्षेत्रतः सप्रदेशो व्यादिप्रदेशावगाहित्यात् स द्रव्यतः सप्रदेश एव, द्रव्यतोऽप्रदेशस्य व्यादिप्रदेशावगाहित्वाभावात् कालतो भावतशासौ द्विधाऽपि स्यादिति, तथा यः कालतः सप्रदेशः स द्रव्यतः क्षेत्रतो भावतश्च द्विधाऽपि स्यात्, तथा यो भावतः सप्रदेशः स द्रव्यक्षेत्रकालै- ॥२४१॥ विधाऽपि स्यादिति सप्रदेशसूत्राणां भावार्थ इति । अथैषामेव द्रव्यादितः सप्रदेशापदेशानामस्पबाखविभागमाहX|| 'एएसि 'मित्यादि सूत्रसिद्धं, नवरमस्यैव सूत्रोकाल्पबहुत्वस्य भावनार्थ गाथाप्रपश्यो वृद्धोकोऽभिधीयते दीप अनुक्रम [२६२] k R-56 644560 नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न:, द्रव्यादि प्रदेशानाम् अल्प-बहत्वं ~ 487~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy