SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [२२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२२१] दीप अनुक्रम [२६२] EKHABAR KI देसेणं भावादेसेणं सपदेसाण य अपदेसाण य कयरे २ जाव विसेसाहिया वा?, नारयपुत्ता ! सत्वत्थोवा पोग्गला भावादेसेणं अपदेसा कालादेसेणं अपदेसा असंखेजगुणा दबादेसेणं अपदेसा असंखेज्वगुणा खेत्तादेसेणं अपदेसा असंखेज्जगुणा खेत्तादेसेणं चेव सपदेसा असंखेजगुणा दवादेसेणं सपदेसा विसेसाहिया कालादेसेणं सपदेसा विसेसाहिया भावादेसेणं सपदेसा विसेसाहिया। तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अणगारं चंदर नमसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयमट्ट सम्मं विणएणं ||3|| भुज्जो ९खामेति त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ (सूत्र २२१)। & तेण'मित्यादि, 'दघादेसेणं ति द्रव्यप्रकारेण द्रव्यत इत्यर्थः परमाणुत्वाद्याश्रित्येतियावत् 'खेत्तादेसेणं'ति एकप्रदे शावगाढवादिनेत्यर्थः 'कालादेसेणं ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं'ति एकगुणकालकत्वादिना 'सबपोग्गला सपएसाची त्यादि, इह च यत्सविपर्ययसार्दादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररूटपणे सार्द्धत्वादि प्ररूपितमेव भवतीतिकृत्वेत्ययसेयं, तथाहि-सप्रदेशाः सा ः समध्या वा, इतरे त्वनी अमध्या-| चेति, 'अर्णत ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् ॥ अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपियवाह-'जे दवओ अप्पएसे इत्यादि, यो द्रव्यतोऽप्रदेश:-परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मा दसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते प्रदेशद्वयाघवगाहे तु तस्याप्रदेशत्वमेव न स्यात् , कालतस्तु यद्यसावेकसमयस्थितिकस्तदाऽप्रदेशोऽनेकसमयस्थितिकस्तु सप्रदेश इति, भावतः पुनर्योकगुणकालकादिस्तदाऽप्रदेशोऽनेकगुणकालकादिस्तु नारदपुत्र अनगारस्य पुद्गलसंबंधी प्रश्न: ~486~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy