SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६२] दीप अनुक्रम [४] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [७], मूलं [६२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥ ९० ॥ Jan Eucatur तान्येवैकार्थानि वा, 'हीणस्सरे 'त्ति अल्पश्वरः 'दीणस्सरे 'ति दीनस्येव - दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादेयवयणे पच्चायाए यावि'ति, इहैवमक्षरघटना - प्रत्याजातश्चापि समुत्पन्नोऽपि चानादेयवचनो भवतीति ॥ प्रथमशते सप्तमः ॥ १-७ ॥ गर्भवक्तव्यता सप्तमोदेशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले'त्ति तदभिधानाय चाष्टमोद्देशक सूचकसूत्रम् रायगिहे समोसरणं जाव एवं वयासी- एगंतवाले णं भंते! मणूसे किं नेरइयाज्यं पकरेइ तिरिक्ख० मणु०देवा० एक० ?, नेरइयाउयं किया नेरइएस उव० तिरियाजयं कि० तिरिए उबव० मणुस्साज्यं० मणुस्से० जव० देवाड० कि० देवलोएसु० उववज्जह!, गोयमा ! एगंतवाले णं मनुस्से नेरइयाज्यंपि पकरेइ तिरि०मणु० | देवाजयंपि पकरेह, नेरइयाज्यंपि किया नेरइएस उव० तिरि०मणु० देवाउयं किखा तिरि०मणु० देवलोएस उबवज्जइ ॥ (० ६३ ) ॥ 'एगंतवाले' इत्यादि, 'एकान्तबालः' मिथ्यादृष्टिरविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यचैकान्तवालत्वे | समानेऽपि नानाविधायुर्वन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनु कषायत्वादि अकामनिर्जरादि तद्धेतुविशेषवशादिति, अत एव | बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति न शेषाणि ।। एकान्तवालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च अत्र प्रथम शतके सप्तम उद्देशकः समाप्तः अथ प्रथम शतके अष्टम उद्देशक: आरभ्यते For Pernal Use On ~ 186~ १ शतके उद्देशः ८ एकान्त बालस्य गतिः सू ६३ ॥ ९० ॥ p
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy