SearchBrowseAboutContactDonate
Page Preview
Page 1112
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४३७-४३९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७-४३९]] या वृत्तिः | सू४२८ गाथा व्याख्या-5 देवाणुप्पिया! अम्हं संखं समणोवासगं सहावेत्तए । तए णं से पोक्खली समणोवासए ते समणोवासए एवं ||१२ शतके प्राप्तिःवयासी-अच्छह णं तुझे देवाणुप्पिया ! मुनिवुया वीसस्था अहन्नं संखं समणोवासगं सहावेमित्तिक? तेसिं १ उद्देशः अभयदेवी- समणोवासगाणं अंतियाओ पडिनिक्खमति प०२सावत्थीए नगरीए मजझमझेणं जेणेव संखस्स समणोवास-शखपुष्क ||४||गस्स गिहे तेणेव उवाग०२ संखस्स समणोवासगस्स गिहं अणुपवितु।तएणं सा उप्पला समणोवासिया पोक्खलि| शल्यादिवृत्त ॥५५॥ समणोवासयं एजमाणं पासह पा०२ हट्टतुट्ट० आसणाओ अम्भुढेइ अ०२त्तासत्तह पयाई अणुगच्छइरपोक्खलिं समणोवासगं बंदति नर्मसतिन० आसणेणं उवनिमंतेइ आ०१एवं बयासी-संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं, तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी-कहिन्नं देवा-|| Mणुप्पिए! संखे समणोवासए ?, तए णं सा उप्पला समणोवासिया पोक्खलं समणोवासयं एवं वयासी-1 एवं खलु देवाणुप्पिया! संखे समणोवासए पोसहसालाए पोसहिए भयारी जाव विहरह । तए | कसे पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे समणोवासए तेणेव उवागच्छह २ गमणागमजाणाए पडिकमइ ग०२संखं समणोवासगं बंदति नमंसति वन एवं षयासी-एवं खलु देवाणुप्पिया ! k| अम्हे हिं से विउले असणजाब साइमे उवक्खडाविए तं गच्छामो णं देवाणुप्पिया! तं विउलं असणं जाच ॥५५शा साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो, तए णं से संखे समणोवासए पोक्खलि समणो|वासगं एवं वयासी-णो खलु कप्पड देवाणुप्पिया! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स दीप अनुक्रम [५२९-५३२] शंख नामक श्रमणोपासकस्य वृतात ~1111~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy