SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-1, उद्देशक [३-३०], मूलं [३६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६४] व्याख्या-1* दाहिणपुरच्छिमिल्लाओ चरिमंताओ लवणसमुई तिनि जोयणसयाई ओगाहिता एत्थ णं दाहिणिलाणं आभासियनामं शतके प्रशप्तिःदीचे पत्नत्ते' शेपमेकोरुकद्वीपवदिति चतुर्थः। एवं वैषाणिकद्वीपोद्देशकोऽपि नवरं दक्षिणापराचरमान्तादिति पञ्चमः ५४ दशा| एवं लालिकद्वीपोद्देशकोऽपि, नवरमुत्तरापराचरमान्तादिति षष्ठः । एवं हयकर्णद्वीपोदेशको नवरमेकोरुकस्योत्तर-IN ३.अन्तरया वृत्तिापौरस्त्याच्चरमान्तालवणसमुद्रं चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भो हयकर्णद्वीपो भवतीति सप्तमः द्वीपा: सू ३६४ ॥४२॥ 1 एवं गजकर्णद्वीपोद्देशकोऽपि, नवरं गजकर्णद्वीप आभासिकद्वीपस्य दक्षिणपौरस्त्याचरमान्तालवणसमुद्रमवगाय चत्वारि योजनशतानि हयकर्णद्वीपसमो भवतीत्यष्टमः ८ । एवं गोकर्णद्वीपोद्देशकोऽपि, नवरमसौ वैषाणिकद्वीपस्य दक्षिणापराचरमान्तादिति नवमः ९ । एवं शषकुलीकर्णद्वीपोद्देशकोऽपि, नवरमसौ लाङ्गलिकद्वीपस्योत्तरापराच्चरमान्तादिति दशमः १० । एवमादर्शमुखद्वीपमेण्मुखद्वीपायोमुखद्वीपगोमुखद्वीपा हयकर्णादीनां चतुर्णी क्रमेण पूर्वोत्तरपूर्वदक्षिणद-15 क्षिणापरापरोत्तरेभ्यश्वरमान्तेभ्यः पश्च योजनशतानि लवणोदधिमवगाह्य पञ्चयोजनशतायामविष्कम्भा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १४ । एतेषामेवादर्शमुखादीनां पूर्वोत्तरादिभ्यश्चरमान्तेभ्यः षडू योजनशतानि लवणसमुद्रमवगाह्य षड़योजनशतायामविष्कम्भाःक्रमेणाश्चमुखद्वीपहस्तिमुखद्वीपसिंहमुखद्वीपच्याप्रमुखद्वीपा भवन्ति, तत्प्र-|| प्रतिपादकाश्चान्ये चत्वार उद्देशका भवन्तीति १८। एतेषामेवाश्वमुखादीनां तथैव सप्त योजनशतानि लवणसमुद्रमवगाह्य ॥४२९॥ & सप्तयोजनशतायामविष्कम्भा अश्वकर्णद्वीपहस्तिकर्णद्वीपकर्णप्रावरणदीपाः प्रावरणद्वीपा भवन्ति, तत्प्रतिपादकाश्चापरे च-12 Pवार एवोदेशका इति २२ । एतेषामेवाश्वकर्णादीनां तथैवाष्टयोजनशतानि लवणसमुद्रमवगाह्याष्टयोजनशतायामविष्कम्भाद दीप अनुक्रम [४४४] ~863~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy