SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग -1, अंतर्-शतक [-1, उद्देशक [३-३०], मूलं [३६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३६४] पृथिवीरसपुष्पफलाहाराः, तत्पृथिवी च रसतः खण्डादितुल्या, ते च मनुष्या वृक्षगेहा, सत्र च गेहायभावः, तम्मनघ्याणां च स्थितिः पल्योपमासययभागप्रमाणा, षण्मासावशेषायुषश्च ते मिथुनकानि प्रसुवते, एकाशीतिं च दिनानित | तेऽपत्यमिधुनकानि पालयन्ति, उच्छसितादिना च ते मृत्वा देवेषूयन्ते, इत्यादयश्चार्था अभिधीयन्ते इति, वाचनान्तरे विदं दृश्यते एवं जहा जीवाभिगमे उत्तरकुरुवत्तषयाए यवो, नाणत्तं अधणुसया उस्सेहो चउसकी पिट्टकरंडया अणु-18| सजणा नत्धित्ति, तत्रायमर्थे:-उत्तरकुरुषु मनुष्याणां त्रीणि गव्यूतान्युत्सेध उक्त इह त्वष्टौ धनुःशतानि, तथा ते || मनुष्याणां द्वे शते षट्पञ्चाशदधिके पृष्ठकरण्डकानामुक्त इह तु चतुःषष्टिरिति, तथा-'उत्तर कुराए णं भंते ! कुराए| कइविहा मणुस्सा अणुसजति , गोयमा ! छषिहा मणुस्सा अणुसअंति, तंजहा-पम्हगधा मियगंधा अममा तेयली सहा| ★ सणिचारी इत्येवं मनुष्याणामनुषञ्जना तत्रोका इह तु सा नास्ति, तथाविधमनुष्याणां तत्राभावात्, एवं ह त्रीणि नानात्वस्थानान्युक्तानि, सन्ति पुनरन्यान्यपि स्थित्यादीनि, किन्तु तान्यभियुक्तेन भावनीयानीति, अयं चेहैकोरुकद्वीपोद्देशकस्तृतीयः। अथ प्रकृतवाचनामनुसृत्योच्यते-किमन्तमिदं जीवाभिगमसूत्रमिह वाच्यम् । इत्याह-'जावेत्यादि 'यावत् शुखदन्तद्वीपः' शुद्धदन्ताभिधानाष्टाविंशतितमान्तरद्वीपवक्तव्यतां यावत् , साऽपि कियरं यावद्वाच्या इत्याह-'देवलोकपरिग्गहें'त्यादि, देवलोकः परिग्रहो येषां ते देवलोकपरिग्रहाः देवगतिगामिनः इत्यर्थः, इह कैकस्मिन्नन्तरद्वीपे एकैक उद्देशका, तत्र चैकोरुकद्वीपोद्देशकानन्तरमाभासिकद्वीपोद्देशकः, तत्र चैवं सूत्र-'कहिणं भंते । दाहि-1 | णिहाणं आभासियमणूसाणं आभासिए नाम दीवे पन्नत्ते, गोयमा ! जंबुद्दीवे दीवे चुल्लहिमवंतस्स वासहरपवयस्स दीप अनुक्रम [४४४] For P OW ~862~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy