SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: अधोलोकग्रामेषु 'तिरिय'ति तिर्यग्लोके 'दीहकालं चिट्ठइत्ति तडागादिपूरणात् , 'विद्धंसमागच्छइ'त्ति स्वल्पत्वात्तलास्येति ॥ प्रथमशते षष्ठः ॥१६॥ प्रत सूत्रांक [१६] दीप अनुक्रम +4%9545056495450545-45% अथ सप्तम आरभ्यते, तस्य चैवं सम्बन्धः-विध्वंसमागच्छतीत्युक्तं प्राक् इह तु तद्विपर्यय उत्पादोऽभिधीयते, अथवा लोकस्थितिः प्रागुक्ता इहापि सैव, तथा 'नेरइए'त्ति यदुक्तं सङ्ग्रहिण्यां तच्चावसरायातमिहोच्यत इति, तत्रादिसूत्रम् नेरइए णं भंते ! नेरइएसु उववज्जमाणे किं देसणं देसं उववजा देसेणं सव्वं उबवजह सवेणं देसं उववजह सवेणं सव्वं उववजह, गोयमा ! नो देसेणं देसं उववजह नो देसेणं सव्वं उववजह नो सब्वेणं देसं उववज्जइ सब्वेणं सव्वं उववजह, जहा नेरइए एवं जाव वेमाणिए १॥ (सू०५७)॥ 'नरइएणं भंते ! नेरइएमु उववज्जमाणे'त्ति, ननूत्पद्यमान एव कथं नारक इति व्यपदिश्यते?, अनुत्पन्नत्वात् , तिर्यगादिवद् इति, अत्रोच्यते, उत्पद्यमान उत्पन्न एव, तदायुष्कोदयात्, अन्यथा तिर्यगाद्यायुष्काभावान्नारकायुष्को दयेऽपि यदि नारको नासौ तदन्यः कोऽसौ ? इति, 'किं देसेणं देसं उववजइ'त्ति देशेन च देशेन च यदुत्पादनं प्रवृत्तं ४ तद्देशेनदेश, छान्दसत्वाचाव्ययीभावप्रतिरूपः समासः, एवमुत्तरत्रापि, तत्र जीवः किं 'देशेन' स्वकीयावयवेन 'देशेन' नारकावयविनोउंशतयोत्पद्यते अथवा 'देशेन' देशमाश्रित्योत्पादयित्वेति शेषः, एवमन्यत्रापि । तथा 'देसेणं सव्वं ति [७८] READIand अत्र प्रथम-शतके षष्ठ-उद्देशकः समाप्त: अथ प्रथम-शतके सप्तम-उद्देशक: आरभ्यते ~173~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy