SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: १शत प्रत SPESAB उद्देशः सूक्ष्मा यपाव सूत्रांक ॥ ८३॥ दीप अनुक्रम [७७] व्याख्या श्रवा चाऽतस्ताम, एवं 'सयछिर्दु' नवरं छिद्रं-महत्तरं रन्ध्रम्, 'ओगाहेजत्ति 'अवगाहयेत्' प्रवेशयेद् आसवदारेहिंति है प्रज्ञप्तिः आश्रवच्छिद्रैः 'आपूरमाणी'त्ति आपूर्यमाणा जलेनेति शेषः, इह द्विवचनमाभीक्ष्ण्ये, 'पुण्णे'त्यादि प्राग्वन्नवरं 'बोसट्टअभयदेवी-|| |माणा' इत्यादी ढेरयं विशेष उक्तः-'वोसट्टमाणा' भृता सती या तत्रैव निमज्जति सोच्यते 'समभरघडताए'त्ति या वृत्तिः१ | इदक्षितसमभरघटवद् इदस्याधस्त्योदकेन सह तिष्ठतीत्यर्थः, यथा नौश्च ह्रदोदकं चान्योऽन्यावगाहेन वर्त्तते एवं जीवाश्च | ॥४ पुद्गलाश्चेति भावना ।। लोकस्थितावेवेदमाह अस्थि गंभंते ! सपा समियं सुहमे सिणेहकाये पवडद ?, हंता अस्थि । से भंते ! किं उढे पवडद अहे| | पवडा तिरिए पवडइ?, गोयमा! उद्देवि पक्डइ अहे पवडा तिरिएवि पवडइ, जहा से वादरे आउयाए अन्नमनसमाउत्ते चिरंपिदीहकालं चिट्ठा तहाणं सेवि!, नो इणढे समढे, से णं खिप्पामेव विद्धंसमागच्छद। सेव भंते! सेवं भंतेत्ति !॥छट्ठो उद्देसो समत्तो॥१६॥ (सू०५६)॥ । 'सदा' सर्वदा 'समिय'ति सपरिमाणं न बादराष्कायवदपरिमितमपि, अथवा 'सदा' इति सर्वज्ञेषु 'समित'मिति रात्रौ दिवसस्य च पूर्वापरयोः प्रहरयोः, तत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चावसेयमिति, यदाह-"पढम||चरिमाउ सिसिरे गिम्हे अद्धं तु तासि वजेत्ता । पाय ठवे सिणेहाइरक्खणहा पवेसे वा ॥१॥" लेपितपात्रं बहिर्ने स्थापयेत् स्नेहादिरक्षणार्थायेति, 'सूक्ष्मः स्रोहकाय' इति अप्कायविशेष इत्यर्थः 'खट्टे'त्ति ऊर्ध्वलोके वर्तुलवैताब्यादिषु 'अहे'त्ति १ प्रथमचरमपौरुष्यौ शिशिरतों ग्रीष्मे तु तयोरट्टै वर्जयित्वा स्नेहादिरक्षणार्थ लिप्तपात्राणि सापयेत् प्रविशेद्रा ॥१॥ GRACK wirmilanatitary.org ~172~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy