SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक व्याख्या कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणामनागतकालभाविचरितनिवन्धनमदुष्टमिति, भाविशिष्यसन्ताना- २ शतके 'प्रज्ञप्तिःला पेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासिय'ति मासपरिमाणां 'भिक्खुपडिमति भिलचितमभिग्रहविशेषम्, उद्दश:१ अभयदेवी- एतत्स्वरूपं च-गच्छा विणिक्खमित्ता पडिवजइ मासियं महापडिमा दत्तेगभोयणस्सा पाणस्सवि एग जा मास ॥शाल स्कन्दकस्य या वृत्तिः ||४| इत्यादि । नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाश्च विशिष्टश्रुतवानेव करोति, यदाह-“गच्छे चिय णिम्माओ जाया प्रतिमादि। ॥१२॥ & पुषा दस भवे असंपुण्णा । नवमस्स तइयवस्थू होइ जहण्णो सुयाहिगमो ॥१॥" इति कथं न विरोधः, उच्यते, पुरु-IXसूर पान्तरविषयोऽयं श्रुतनियमः तस्य तु सर्वविदुपदेशेन प्रवृत्तत्वान्न दोष इति । 'अहामुत्त'ति सामान्यसूत्रानतिक्रमेण| 'अहाकप्पति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गंति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातत्त्वं तत्त्वानतिक्रमेण मासिकी भिक्षुप्रतिमेति शब्दार्थानतिलकनेनेत्यर्थः 'अहासम्म ति यथासाम्यं समभावानतिक्रमेण 'काएणं'ति न मनोरथमात्रेण 'फासेइ'त्ति उचितकाले विधिना ग्रहणात् 'पालेइ'त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेइति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइ'त्ति पूर्णेऽपि तदवी स्तोककालावस्थानात् 'पूरेहति पूर्णेऽपि तदवधौ तत्क-1 ॥१२॥ CIRCRACT [१३] दीप अनुक्रम [११४] CARAAG १-गच्छाद्विनिष्कम्य मासिकी महाप्रतिमा प्रतिपद्यते एका दत्तिभोजनस्व एका पानस्यापि मास यावत् ॥ १॥२-च्छ एव निर्मातो यावदसंपूर्णानि पूर्वाणि दश भवेयुः । जघन्यः श्रुताभिगमो नवमस्य तृतीयवस्तु यावद्भवति ॥ १॥ . स्कंदक (खंधक) चरित्र ~253~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy