________________
आगम
(०५)
प्रत
सूत्रांक
[93]
दीप
अनुक्रम [११४]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
त्यपरिमाणपूरणात्, 'किहेइ' त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच मया कृतमित्येवं कीर्त्तनात् 'अणुपालेइ'ति तत्समाप्तौ तदनुमोदनात् किमुक्तं भवति ? इत्याह-- आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रन्दिवा सप्ताहोरात्र मानाः एवं नवमी दशमी चेति एतास्तिस्रोऽपि चतुर्थभकेनापान केनेति, | उत्तानकादिस्थानकृतस्तु विशेषः, 'राईदिय'त्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, 'एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरथणसंबच्छरं'ति गुणानां निर्जराविशेषाणां रचनं करणं संवत्स रेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरचनसंवत्सरं गुणा एव वा रज्ञानि यत्र स तथा गुणरलः संवत्सरो यत्र तदुणरल संवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम्-"वण्णरसवीसचउबीस चेव चडवीस पण्णवीसा य । चडवीस एकवीसा चवीसा सत्तावीसा य ॥ १ ॥ तीसा तेत्तीसाविय चडवीस छवीस अठ्ठावीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ २ ॥ पण्णरसदसढळप्पंचचउर पंचसु य तिष्णि तिष्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥ ३ ॥ "
१- पञ्चदश विंशतिश्चतुर्विंशतिश्चैव चतुवैिशतिः पञ्चविंशति । चतुर्विंशतिरेकविंशतिश्चतुर्विंशतिः सप्तविंशतिश्च ॥ १ ॥ त्रिंशत्रयत्रिंशदपि च चतुर्विंशतिः पविंशतिरष्टविंशति । त्रिंशद्वात्रिंशदपि च षोडशमासेषु तपोदिवसाः ॥ २ ॥ पञ्चदश दशाष्ट षट् पक्ष चत्वारः त्रयश्रयश्च पञ्चसु । पञ्चसु द्वौ द्वौ च तथा पोडशमासेषु पारणक दिवसाः ॥ ३॥
12-14
Eucation Internation
स्कंदक (खंधक) चरित्र
For Parks Use One
~ 254~