SearchBrowseAboutContactDonate
Page Preview
Page 1158
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५३] व्याख्या- दीपमल्लिकामलस्तस्य यो वर्णस्तद्वदामा यस्य तत्तथा 'लाउयवन्नाभे'त्ति 'लाउयति तुम्बिका तोहापकावस्थं ग्राह्यमिति | P१२ शतके प्रज्ञप्तिः भासरासिवण्णाभे'त्ति भस्मराशिवर्णाभं, ततश्च किमित्याह-'जया ण'मित्यादि, 'आगच्छमाणे 'त्ति गत्वाऽति- ६ उद्देशः अभयदेवी- चारेण ततः प्रतिनिवर्चमानः कृष्णवर्णादिना विमानेनेति शेषः 'गच्छमाणे वत्ति स्वभावचारेण चरन्, एतेन च पद- राहुविमानं या वृत्तिः२/ द्वयेन स्वाभाविकी गतिरुक्ता, 'विउच्चमाणे वत्ति विकुर्वणां कुवन् 'परियारेमाणे वत्ति परिचारयन् कामक्रीडां कुर्वन, सू४५३ ॥५७६॥ ॥ एतस्मिन् दयेऽतित्वरया प्रवर्तमानो विसंस्थुलचेष्टया स्वविमानमसमजसं वलयति, एतच द्वयमस्वाभाविकविमानगतिग्रहणायोक्कमिति, 'चंदलेस पुरछिमेणं आवरेत्ताणति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृत्तत्वाचन्द्र-12 | लेश्यां पुरस्तादावृत्त्य 'पञ्चच्छिमेणं वीइवयह'त्ति चन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पञ्चच्छिमेणं राहु'त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः । एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया ण'मित्यादि, 'आचरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी भिन्नति राहोरंशस्य मध्येन चन्द्रो गत इति वाच्यं, चन्द्रेण राहो कुक्षिर्मिन्न इति व्यपदिशन्तीति, 'पचोसकाइ'त्ति 'प्रत्यवसर्पति' ब्यावर्त्तते 'वंतेत्ति 'वान्तः' परित्यक्तः, 'सपक्खि सपडिदिसं'ति सपर्श-समानदिग यथा भवति सप्रतिदिक-समानविदिक च यथा भवतीत्येवं चन्द्र-II ॥५७६॥ 8 लेश्यां 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राहुणा असनं न तु कामेण-[ || मिति ॥ अथ राहोर्भेदमाह-कविहे ण'मित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति स ध्रुवराहुः, आह च ECORRHEARCHECRECSC दीप अनुक्रम [५४६] kR- 425ESC | राह, राहो: नव नामानि, राहविमान, ग्रहण ~1157~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy