SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५३] किण्हं राहुविमाणं निर्ध चंदेण होइ अविरहियं । चउरंगुलभपत्तं हेहा चंदस्स तं परइ ॥१॥" इति [कृष्णं राहविमानं चन्द्रेणाविरहित (भवति) चतुरजलाप्राप्तं नित्यं चन्द्रस्याधस्तात्तच्चरति ॥१॥] यस्तु पर्वणि-पौर्णमास्यामावास्ययोश्चनन्द्रादित्ययोरुपरागं करोति स पर्षराहुरिति । 'तत्थ णं जे से धुवराह'इत्यादि 'पाडिवए'त्ति प्रतिपद आरभ्येति शेषः पश्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं 'चंदस्स लेस्संति विभक्तिव्यत्ययाचन्द्रस्य लेश्यायाः चन्द्रविम्बसम्बन्धिनमित्यर्थः आवृण्वन् २ प्रत्यहं तिष्ठति, 'पढमाए'त्ति प्रथमतिथौ, 'पन्नरसेसु'त्ति पश्चदशसु दिनेषु अमावास्यायामित्यर्थः 'पन्नरसमं भाग "आवरित्ताणं चिट्ठईत्ति वाक्यशेषः, एवं च यद्भवति तदाह-'चरिमे'त्यादि, चरमसमये | पश्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रको भवति-राहुणोपरको भवति सर्वथाऽप्यारछा|दित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरकोऽशान्तरेण चा नुपरका आच्छादितानाच्छादित इत्यर्थः । तमेव'त्ति तमेव चन्द्रलेश्यापश्चदशभागं शुक्लपक्षस्य प्रतिपदादिष्विति गम्यते | | 'उपदर्शपन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् प्रकटयंस्तिष्ठति, 'चरिमसमये'त्ति पौर्णमास्यां चन्द्रो विरको भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थ:-पोडशभागीकृतस्य चन्द्रस्य पोडशो है भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुश्चतीति, उक्तश्च ज्योतिष्करण्डके-"सोलसभागे काऊण उडुवई हायएरथ पन्नरस । तत्तियमेत्ते भागे पुणोवि परिवहुई जोण्हा M॥१॥"[पोडश भागान् कृत्वोडपतिस्पयत्यत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि वर्द्धयति ज्योत्स्नायाः ॥१॥] दीप अनुक्रम [५४६] BARACTERIAL व्या०५७ REitiatani A asurary.com राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~1158~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy