SearchBrowseAboutContactDonate
Page Preview
Page 1248
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [४९३] दीप अनुक्रम [५८९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१३], वर्ग [−], अंतर्-शतक [-], उद्देशक [७], मूलं [४९३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६२१॥ नो जीवा भासा अजीवा भासा जीवाणं भंते । भासा अजीवाणं भासा १, गोपमा ! जीवाणं भासा नो अजीवाणं भासा, पुधिं भंते ! भासा भासिजमाणी भासा भासासमयवीतिता भासा ?, गोयमा ! नो पुर्वि भासा भासिनमाणी भासा णो भासासमयवीतिर्कता भासा, पुर्वि भंते ! भासा भिज्जति भासिजमाणी भासा भिजति भासासमयवीतिता भासा भिजति ?, गोयमा ! नो पुविं भासा भिज्जति भासिजमाणी भासा भिज्जइ नो भासासमयवीतियंता भासा भिज्नति । कतिविहा णं भंते! भासा पण्णत्ता 2, गोयमा ! चउधिहा भासा पण्णत्ता, तंजहा- संचा मोसा सामोसा असचामोसा (सूत्रं ४९३ ) ॥ 'रायगि' इत्यादि, 'आया भंते ! भास'त्ति काकाऽध्येयं आत्मा-जीवो भाषा जीवस्वभावा भाषेत्यर्थः यतो | जीवन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाज्जीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्या भाषा-न जीवस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्त्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्का अतः प्रश्नः, अत्रोत्तरं - 'नो आया भास'ति आत्मरूपा नासौ भवति, पुद्गलमयत्वादात्मना चं निसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाचाकाशवत्, यच्चोक्तं- जीवेन व्यापार्यमाणरवाज्जीवः स्याज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति । 'विं भंते ! भास'त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरप्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमत Jan Eucation Interivational For Para Use Only ~ 1247 ~ १३ शतके ७ उद्देशः भाषाया आत्मत्वादि सू ४९३ ||६२१ ॥ wor
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy