SearchBrowseAboutContactDonate
Page Preview
Page 1247
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४९१-४९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४९१ विगता ईतयो भयानि च यतस्तद्वीतिभयं विदन्भेंति केचित् 'सबोउयवन्नओ'त्ति अनेनेदं सूचित-'सबोउयपुष्फफलस-18/१३ शतके मिद्धे रम्मे नंदणवणप्पगासे'इत्यादीति । 'नगरागरसयाणं'ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा ८ उद्देशः६ नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'नगरसयाणं'ति क्वचित्पाठः, 'विदिनछत्रचामरपालवीयणाण'ति वितीर्णानि छत्राणि चामररूपवालव्यजनिकाश्च येषां ते तथा तेषाम् । 'अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं'ति 'अप्रीतिकेन' अप्रीतिस्वभावेन मनसो विकारो मानसिकं मनसि मानसिकं न यहिरुपलक्ष्यमाणविकार| | यत्तन्मनोमानसिकं तेन, केनैवंविधेन ? इत्याह-दुःखेन, 'सभंडमत्तोषगरणमायाय'त्ति स्वां-स्वकीयां भाण्डमात्रां भाजनरूपं परिच्छदं उपकरणं च-शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथा तदादाय, 'समणुPावद्धवेरित्ति अव्यवच्छिन्नवैरिभाषः 'निरयपरिसामंतेसुत्ति नरकपरिपार्श्वतः 'चोयहीए आयावा असुरकुमारा-1 वासेसु'त्ति इह 'आयाव'त्ति असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति ॥ त्रयोदशशते षष्ठः ॥ १३-६॥ -४९२] ACCORDC 16560564% 84645625 दीप अनुक्रम [५८७ -५८८] य पतेऽनन्तरोद्देशकेऽथों उक्तास्ते भाषयाऽतो भाषाया एव निरूपणाय सप्तम उच्यते, तस्य चेदमादिसूत्रम्रायगिहे जाव एवं वयासी-आया भंते ! भासा अन्ना भासा, गोयमा ! नो आया भासा अन्ना भासा, रूविं भंते ! भासा अरूविं भासा ?, गोयमा ! रूविं भासा नो अरूविं भासा, सचित्ता भंते । भासा अचिसा भासा ?, गोयमा ! नो सचित्ता भासा अचित्ता भासा, जीवा भंते ! भासा अजीवा भासा ?,गोयमा! SARELatunlhtamatara Hamaram.org अत्र त्रयोदशमे शतके षष्ठ-उद्देशक: परिसमाप्त: अथ त्रयोदशमे शतके सप्तम-उद्देशक: आरब्ध: ~1246~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy