________________
आगम
(०५)
प्रत
सूत्रांक
[ ७८ ]
दीप
अनुक्रम [१०० ]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [९], मूलं [ ७८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
रेइ जहा संकुडे णं, नवरं आजयं च णं कम्मं सिय बंध सिय नो बंध, सेसं तहेब जाव बीईवयह, से केणद्वेणं जाव बीईवग्रह ?, गोयमा ! फासुएसणिज्जं मुंजमाणे समणे निग्गंचे आयाए धम्मं नो अहकमह, आयाए धम्मं अणइकममाणे पुढविकाइयं अवकंखति जाव तसकार्य अवकखइ, जेसिंपि य णं जीवाणं सरी| राई आहारेइ तेऽवि जीवे अवकंखति से तेणद्वेणं जाव वीईवयइ ॥ ( सू० ७८ ) ॥
'आहाकम्म' मित्यादि आधया - साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं व्यूयते वा वस्त्रादिकं तदाधाकर्म 'किं बंधइ'त्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइ'त्ति स्थितिबन्धापेक्षया वद्धावस्थापेक्षया वा 'किं चिणाइ'त्ति अनुभागवन्धापेक्षया निघत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ ति प्रदेशवन्धापेक्षया निकाचनापेक्षया वेति, 'आयाए'त्ति आत्मना धर्म श्रुतधर्मे चारित्रधर्मं वा 'पुढविकार्य 'नावकं खइत्ति नापेक्षते, नानुकम्पत इत्यर्थः ॥ आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ॥ अनन्तरसूत्रे संसारव्यतिव्रजनमुक्तं तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम् -
से नूणं भंते ! अथिरे पलोहह नो थिरे पलोइति अधिरे भज्जइ नो धिरे भज्जर सासए बालए बालियत्तं असासयं सासए पंडिए पंडियत्तं असासयं ?, हंता गोयमा ! अधिरे पलोहह जाव पंडियतं असासर्य सेवं भंते ! सेवं भंतेत्ति जाव विहरति ॥ ( सू० ७९ ) ॥ नवमो उद्देसो समत्तो ॥ १-९ ॥
तत्र 'अथिरे 'ति अस्थास्तु द्रव्यं लोष्टादि 'प्रलोटत्ति' परिवर्त्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः
आधाकर्म- भोग्यामाने दोषाः
For Penal Use On
~209~