SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक व्याख्या- प्रतिसमयचलनेनास्थिरत्वात् 'प्रलोटयति' बन्धोदयनिर्जरणादिपरिणामैः परिवर्त्तते 'स्थिरै' शिलादिन प्रलोटयति, अध्या- १ शतके मचिन्तायां तु स्थिरो जीवः, कर्मक्षयेऽपि तस्यावस्थितत्वात् , नासौ 'प्रलोटयति' उपयोगलक्षणस्वभावान्न परिवर्तते, | उद्दशः ९ तथा 'अस्थिरं' भगुरस्वभावं तृणादि 'भज्यते' विदलयति, अध्यात्मचिन्तायामस्थिर कर्म तद् 'भज्यते' व्यपैति, तथा या वृत्तिःलाव प्रलोनवशा 'स्थिरम्' अभङ्गुरमयःशलाकादि न भज्यते, अध्यात्मचिन्तायां स्थिरो जीवः स च न भज्यते शाश्वतत्वादिति । जीव-15 श्वतेतराणि ॥१०२॥ प्रस्तावादिदमाह-सासए बालए'त्ति बालको व्यवहारतः शिशुनिश्चयतोऽसंयतो जीवः स च शाश्वतो द्रव्यत्वात् , 'बालियतंति इहेकप्रत्ययस्य स्वार्थिकत्वाद्वालत्वं व्यवहारतः शिशुत्वं निश्चयतस्त्वसंयतत्वं तचाशाश्वतं पयोयत्वादिति ।। एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण शास्त्रज्ञो जीवः निश्चयतस्तु संयत इति ॥ प्रथमशते नवमः ॥१-९॥ सू७९ [७९] दीप अनुक्रम [१०१] अनन्तरोदेशकेऽस्थिरं कर्मेत्युक्तं, कर्मादिषु च कुतीर्थिका विप्रतिपद्यन्ते अतस्तद्विप्रतिपत्तिनिरासप्रतिपादनार्थः तथ सचहण्या'चलणाउ'त्ति यदुक्तं तत्प्रतिपादनार्थश्च दशमोद्देशको व्याख्यायते, तत्र च सूत्र| अन्नउत्थिया णं भंते! एवमाइक्खंति जाव एवं परूवेंति-एवं खलु चलमाणे अचलिए जाव | ॥१०२॥ || निजरिजमाणे अणिज्जिपणे, दो परमाणुपोग्गला एगयओ न साहणंति, कम्हा दो परमाणुपोग्गला | एगततो न साहणंति, दोण्हं परमाणुपोग्गलाणं नस्थि सिणेहकाए, तम्हा दो परमाणुपोग्गला पाएगयओ न साहणंति, तिन्नि परमाणुपोग्गला एगयओ साहणंति, कम्हा? तिन्नि परमाणुपागला MAGACASSASECCCCCष्ट १०+ 14 SAREauratonlaind harary.orm अत्र प्रथम-शतके नवम-उद्देशकः समाप्त: अथ प्रथम-शतके दशम-उद्देशक: आरभ्यते ~210~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy