________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४७३]
सबखुड्डागा । संखेजविस्थडा मज्झिमा उ सेसा असंखेजा ॥१॥ [थानि सर्वक्षुल्लानि भवनानि तानि जम्बूद्वीपसमानि भव-8 टन्ति मध्यमानि सकोयविस्तृतानि शेषाणि त्वसश्लेयविस्तृतानि ॥ १॥]" इति, 'दोहिवि वेदेहिं उववज्जे
ति'त्ति द्वयोरपि खीपुंवेदयोरुत्पद्यन्ते, तयोरेव तेषु भावात् , 'असण्णी उबईति'त्ति असुरादीशानान्तदेवानामसज्ञि-19
वपि पृथिव्यादिपुत्पादात् , 'ओहिनाणी ओहिदसणी यन उवदृति'त्ति असुराशुद्धत्तानां तीर्थकरादित्वालाभात् ४ है तीर्थकरादीनामेवावधिमतामुत्तेः, 'पण्णत्तएम तहेवत्ति 'प्रज्ञसकेषु' प्रज्ञप्तपदोपलक्षितगमाधीतेष्वसुरकुमारेषु तथैव
यथा प्रथमोद्देशके । 'कोहकसाई'इत्यादि, क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्का अत उक्तं 'सिय अस्थी| त्यादि, लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तं 'संखेज्जा लोभकसाई पन्नत्त'त्ति, 'तिसुवि गमएसु चत्तारि |लेसाओ भाणियबाओ'त्ति 'उववज्जति उघदृति पन्नत्ता'इत्येवलक्षणेषु त्रिष्यपि गमेषु चतम्रो लेश्यास्तेजोलेश्यान्ता |भणितव्याः, एता एव हि असुरकुमारादीनां भवन्तीति, 'जत्थ जत्तिया भवण'त्ति यत्र निकाये यावन्ति भवनलक्षाणि
तत्र तावन्त्युच्चारणीयानि, यथा-"चउसही असुराणं नागकुमाराण होइ चुलसीई । बावत्तरि कणगाणं वाउकुमाराण है छन्नई ॥१॥ दीवदिसाउदहीणं विजुकुमारिंदणियमग्गीणं । जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सा ॥२॥ PI[ असुराणां चतुःषष्टिर्नागकुमाराणां चतुरशीतिर्भवन्ति द्वासप्ततिः कनकानां षण्णव सिर्वायुकुमाराणाम् ॥१॥द्वीप४ दिगउदधिविद्युत्कुमारेन्द्रस्तनितानीनां युगलानां प्रत्येकं षट्सप्ततिलेक्षाः॥२॥] इति॥ व्यन्तरसूत्रे 'संखेजवित्थडत्ति,
इह गाथा-"जंबुद्दीवसमा खलु उकोसेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु विदेहसमगा उ मझिमगा ॥१॥"
RASAXASAKALISA
दीप अनुक्रम [५६७]
SAREsamitra
M
auranorm
~1210~