SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१३], वर्ग -1, अंतर्-शतक [-], उद्देशक [२], मूलं [४७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४७३] व्याख्या-3 उत्कृष्टेन जम्बूद्वीपसमानि तानि नगराणि भरतसमानि क्षुलानि विदेहसमानि मध्यमानि ॥१॥] इति । ज्योतिष्कसूत्रे ||१३ शतके प्रज्ञप्ति सङ्ख्यातविस्तृता विमानावासाः 'एगसट्ठिभाग काऊण जोयण'मित्यादिना ग्रन्धेन प्रमातव्याः 'नवरं एगा तेउलेस्स'त्ति || २ उद्देशः अभयदेवी | व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा 'उवववतेसु पन्नत्तेसु य असन्नी नस्थिति व्यन्त- वष्वावाया वृत्तिः२ रेवसज्ञिन उत्पद्यन्त इत्युक्तमिह तु तन्निषेधः, प्रज्ञप्तेष्वपीह तनिषेध उत्पादाभावादिति ॥ सौधर्मसूत्रे 'ओहिना- सात्पादादि ॥६०॥ णी' ततश्युता यतस्तीर्थकरादयो भवन्त्यतोऽवधिज्ञानादयश्यावयितव्याः 'ओहिनाणी ओहिदंसणी य संखेजा च-18 सू४७३ यति'त्ति सहयातानामेव तीर्थकरादित्वेनोत्पादादिति । 'छ गमग'त्ति उत्पादादयस्खयः समपातविस्तृतानाश्रित्य अत एव । |च अयोऽसपातविस्तृतानाश्रित्य एवं षडू गमाः, 'नवरं इत्थिवेयगे'त्यादि, स्त्रियः सनत्कुमारादिषु नोत्पद्यन्ते न च सन्ति उद्वृत्ती तु स्युः 'असन्नी तिसुवि गमएसु न भन्नह'त्ति सनत्कुमारादिदेवानां सज्ञिभ्य एवोत्पादेन च्युतानां च 8 सजिष्वेष गमनेन गमत्रयेवसज्ञित्वस्याभावादिति । 'एवं जाव सहस्सारे'त्ति सहस्रारान्तेषु तिरक्षामुत्पादेनासयातानां त्रिष्यपि गमेषु भावादिति । 'णाणसं विमाणेसु लेसासु यत्ति तत्र विमानेषु नानात्वं 'बत्तीसअट्ठचीसे'ल्या-10 दिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिद-तेऊ १ तेऊ २ तहा तेउ पम्ह ३ पम्हा ४ य पम्हसुका य ५ । सुका य ६ परमसुक्का ७ सुकाइविमाणवासीणं ॥१॥[तेजः १ तेजः २ तथा तेजः ३ पद्मा च ४ पद्मशक्का च ५ शुक्ला च ६ परम-द ॥६०३॥ || शुक्ला ७ शुक्रादिविमानवासिना (लेश्या)॥१॥] इति, इह च सर्वेष्वपि शुक्रादिदेवस्थानेषु परमशक्केति ॥ आनता-|| दिसूत्रे 'संखेजवित्थडेसु'इत्यादि, उत्पादेवस्थाने च्यवने च समातविस्तृतत्वाद्विमानानां सहलाता एवं भवन्तीति दीप अनुक्रम [५६७] ~ 1211~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy