SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४०९] गाथा: बाहारकद्वारे 'आहारए वा अणाहारए वत्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाष्टौ भङ्गाः पूर्ववत् । द सम्झाद्वारे कषायद्वारे चाशीतिर्भाः लेश्याद्वारवश्याख्येयाः। 'से णं भंते ! उप्पलजीवे'त्ति इत्यादिनोत्पलत्वस्थिति रनुबन्धपर्यायतयोका । 'से णं भंते । उप्पलजीवे पुढविजीवेति इत्यादिना तु संवेधस्थितिरुक्का, तब च "भवा देसेण ति भवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्नेणं दो भवग्गहणाई'ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे M ततः परं मनुष्यादिगतिं गच्छेदिति । 'कालादेसेणं जहन्नेणं दो अंतोमुटुत्त'त्ति पृथिवीवेनान्तर्मुहुर्त पुनरुत्पलत्वे नान्तर्मुहूर्समित्येवं कालादेशेन जघन्यतो वे अन्तर्मुहुर्ते इति, एवं द्वीन्द्रियादिषु नेयम् , 'उकोसेणं अह भवग्गहजाणाई'ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'कोसेणं पुच्चकोडीपुष्टुत्तति | चतुर्यु पश्चेन्द्रियतिर्यम्भवग्रहणेषु चतस्रः पूर्वकोव्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोत्तजीवयोग्योत्कृष्टपश्शेन्द्रियतिर्यस्थितेप्रहणात्, उत्पलजीवितं त्वेतास्वधिकमित्येवमुस्कृष्टतः पूर्वकोटीपृथक्त्वं भवतीति । 'एवं जहा आहारुद्दे सए वणस्सइकाइयाण'मित्यादि, अनेन च यदतिदिष्टं तदिदं-'खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयरकाअलवियाई भाषओ वनमंताई'इत्यादि, 'सबप्पणयाए'त्ति सर्वास्मना 'नवरं नियमा छदिसि ति पृथिवीकायिकादयः सूक्ष्मतया निष्कुटगतत्वेन स्यादिति स्यात् तिसृषु दिक्षु स्थाचतसृषु दिक्षु इत्यादिनापि प्रकारेणाहारमाहारयन्ति, उत्पलजीवास्तु बादरत्वेन तथाविधनिष्कुटेष्वभावानियमापट्सु दिक्ष्वाहारयन्तीति । 'वकंतीए'त्ति प्रज्ञापनायाः षष्ठपदे 'उब हणापति उद्धर्सनाधिकारे, तत्र चेदमेवं सूत्र-मणुएसु उववजति देवेसु उवधज्जति ?, गोयमा ! नो नेरइएसु उचCH दीप अनुक्रम [४९४-४९८] ~ 1030~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy